Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataste niyatātmāna udīcīṃ diśam āsthitāḥ / (1.2) Par.?
dadṛśur yogayuktāśca himavantaṃ mahāgirim // (1.3) Par.?
taṃ cāpyatikramantaste dadṛśur vālukārṇavam / (2.1) Par.?
avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam // (2.2) Par.?
teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām / (3.1) Par.?
yājñasenī bhraṣṭayogā nipapāta mahītale // (3.2) Par.?
tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ / (4.1) Par.?
uvāca dharmarājānaṃ yājñasenīm avekṣya ha // (4.2) Par.?
nādharmaścaritaḥ kaścid rājaputryā paraṃtapa / (5.1) Par.?
kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye / (6.2) Par.?
tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama // (6.3) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ / (7.2) Par.?
samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ // (7.3) Par.?
sahadevastato dhīmānnipapāta mahītale / (8.1) Par.?
taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt // (8.2) Par.?
yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ / (9.1) Par.?
so 'yaṃ mādravatīputraḥ kasmānnipatito bhuvi // (9.2) Par.?
yudhiṣṭhira uvāca / (10.1) Par.?
ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃcana / (10.2) Par.?
tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ // (10.3) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
ityuktvā tu samutsṛjya sahadevaṃ yayau tadā / (11.2) Par.?
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ // (11.3) Par.?
kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam / (12.1) Par.?
ārto bandhupriyaḥ śūro nakulo nipapāta ha // (12.2) Par.?
tasminnipatite vīre nakule cārudarśane / (13.1) Par.?
punar eva tadā bhīmo rājānam idam abravīt // (13.2) Par.?
yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ / (14.1) Par.?
rūpeṇāpratimo loke nakulaḥ patito bhuvi // (14.2) Par.?
ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ / (15.1) Par.?
nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ // (15.2) Par.?
rūpeṇa matsamo nāsti kaścid ityasya darśanam / (16.1) Par.?
adhikaścāham evaika ityasya manasi sthitam // (16.2) Par.?
nakulaḥ patitastasmād āgaccha tvaṃ vṛkodara / (17.1) Par.?
yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute // (17.2) Par.?
tāṃstu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ / (18.1) Par.?
papāta śokasaṃtaptastato 'nu paravīrahā // (18.2) Par.?
tasmiṃstu puruṣavyāghre patite śakratejasi / (19.1) Par.?
mriyamāṇe durādharṣe bhīmo rājānam abravīt // (19.2) Par.?
anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ / (20.1) Par.?
atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi // (20.2) Par.?
yudhiṣṭhira uvāca / (21.1) Par.?
ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt / (21.2) Par.?
na ca tat kṛtavān eṣa śūramānī tato 'patat // (21.3) Par.?
avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ / (22.1) Par.?
yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā // (22.2) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
ityuktvā prasthito rājā bhīmo 'tha nipapāta ha / (23.2) Par.?
patitaścābravīd bhīmo dharmarājaṃ yudhiṣṭhiram // (23.3) Par.?
bho bho rājann avekṣasva patito 'haṃ priyastava / (24.1) Par.?
kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha // (24.2) Par.?
yudhiṣṭhira uvāca / (25.1) Par.?
atibhuktaṃ ca bhavatā prāṇena ca vikatthase / (25.2) Par.?
anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau // (25.3) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
ityuktvā taṃ mahābāhur jagāmānavalokayan / (26.2) Par.?
śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā // (26.3) Par.?
Duration=0.096795082092285 secs.