Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ / (1.2) Par.?
rathenopayayau pārtham ārohetyabravīcca tam // (1.3) Par.?
sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / (2.1) Par.?
abravīcchokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ // (2.2) Par.?
bhrātaraḥ patitā me 'tra āgaccheyur mayā saha / (3.1) Par.?
na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara // (3.2) Par.?
sukumārī sukhārhā ca rājaputrī puraṃdara / (4.1) Par.?
sāsmābhiḥ saha gaccheta tad bhavān anumanyatām // (4.2) Par.?
indra uvāca / (5.1) Par.?
bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān / (5.2) Par.?
kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha // (5.3) Par.?
nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha / (6.1) Par.?
anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ // (6.2) Par.?
yudhiṣṭhira uvāca / (7.1) Par.?
ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha / (7.2) Par.?
sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ // (7.3) Par.?
indra uvāca / (8.1) Par.?
amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim / (8.2) Par.?
samprāpto 'dya svargasukhāni ca tvaṃ tyaja śvānaṃ nātra nṛśaṃsam asti // (8.3) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya / (9.2) Par.?
mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam // (9.3) Par.?
indra uvāca / (10.1) Par.?
svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti / (10.2) Par.?
tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti // (10.3) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena / (11.2) Par.?
tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra // (11.3) Par.?
indra uvāca / (12.1) Par.?
śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca / (12.2) Par.?
tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam // (12.3) Par.?
tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra / (13.1) Par.?
śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya // (13.2) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā / (14.2) Par.?
na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām // (14.3) Par.?
pratipradānaṃ śaraṇāgatasya striyā vadho brāhmaṇasvāpahāraḥ / (15.1) Par.?
mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca / (16.2) Par.?
yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ // (16.3) Par.?
abhijāto 'si rājendra pitur vṛttena medhayā / (17.1) Par.?
anukrośena cānena sarvabhūteṣu bhārata // (17.2) Par.?
purā dvaitavane cāsi mayā putra parīkṣitaḥ / (18.1) Par.?
pānīyārthe parākrāntā yatra te bhrātaro hatāḥ // (18.2) Par.?
bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau / (19.1) Par.?
mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi // (19.2) Par.?
ayaṃ śvā bhakta ity eva tyakto devarathastvayā / (20.1) Par.?
tasmāt svarge na te tulyaḥ kaścid asti narādhipa // (20.2) Par.?
atas tavākṣayā lokāḥ svaśarīreṇa bhārata / (21.1) Par.?
prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām // (21.2) Par.?
tato dharmaśca śakraśca marutaścāśvināvapi / (22.1) Par.?
devā devarṣayaścaiva ratham āropya pāṇḍavam // (22.2) Par.?
prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ / (23.1) Par.?
sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ // (23.2) Par.?
sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ / (24.1) Par.?
ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī // (24.2) Par.?
tato devanikāyastho nāradaḥ sarvalokavit / (25.1) Par.?
uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ // (25.2) Par.?
ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ / (26.1) Par.?
kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati // (26.2) Par.?
lokān āvṛtya yaśasā tejasā vṛttasaṃpadā / (27.1) Par.?
svaśarīreṇa samprāptaṃ nānyaṃ śuśruma pāṇḍavāt // (27.2) Par.?
nāradasya vacaḥ śrutvā rājā vacanam abravīt / (28.1) Par.?
devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān // (28.2) Par.?
śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me / (29.1) Par.?
tad eva prāptum icchāmi lokān anyān na kāmaye // (29.2) Par.?
rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ / (30.1) Par.?
ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram // (30.2) Par.?
sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ / (31.1) Par.?
kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi // (31.2) Par.?
siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kvacit / (32.1) Par.?
naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana // (32.2) Par.?
adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa / (33.1) Par.?
svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān // (33.2) Par.?
yudhiṣṭhiras tu devendram evaṃvādinam īśvaram / (34.1) Par.?
punar evābravīddhīmān idaṃ vacanam arthavat // (34.2) Par.?
tair vinā notsahe vastum iha daityanibarhaṇa / (35.1) Par.?
gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ // (35.2) Par.?
yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā / (36.1) Par.?
draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama // (36.2) Par.?
Duration=0.16247296333313 secs.