UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9683
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
neha paśyāmi vibudhā rādheyam amitaujasam / (1.2)
Par.?
bhrātarau ca mahātmānau yudhāmanyūttamaujasau // (1.3)
Par.?
juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ / (2.1)
Par.?
rājāno rājaputrāśca ye madarthe hatā raṇe // (2.2)
Par.?
kva te mahārathāḥ sarve śārdūlasamavikramāḥ / (3.1)
Par.?
tair apyayaṃ jito lokaḥ kaccit puruṣasattamaiḥ // (3.2)
Par.?
yadi lokān imān prāptāste ca sarve mahārathāḥ / (4.1)
Par.?
sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ // (4.2)
Par.?
kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ / (5.1)
Par.?
na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā // (5.2)
Par.?
mātur hi vacanaṃ śrutvā tadā salilakarmaṇi / (6.1)
Par.?
karṇasya kriyatāṃ toyam iti tapyāmi tena vai // (6.2)
Par.?
idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ / (7.1)
Par.?
yanmātuḥ sadṛśau pādau tasyāham amitaujasaḥ // (7.2)
Par.?
dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam / (8.1)
Par.?
na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge // (8.2)
Par.?
tam ahaṃ yatratatrasthaṃ draṣṭum icchāmi sūryajam / (9.1)
Par.?
avijñāto mayā yo 'sau ghātitaḥ savyasācinā // (9.2)
Par.?
bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama / (10.1)
Par.?
arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau // (10.2)
Par.?
draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm / (11.1)
Par.?
na ceha sthātum icchāmi satyam etad bravīmi vaḥ // (11.2)
Par.?
kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ / (12.1)
Par.?
yatra te sa mama svargo nāyaṃ svargo mato mama // (12.2)
Par.?
yadi vai tatra te śraddhā gamyatāṃ putra māciram / (13.2)
Par.?
priye hi tava vartāmo devarājasya śāsanāt // (13.3)
Par.?
vaiśaṃpāyana uvāca / (14.1)
Par.?
ityuktvā taṃ tato devā devadūtam upādiśan / (14.2)
Par.?
yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa // (14.3)
Par.?
tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ / (15.1)
Par.?
sahitau rājaśārdūla yatra te puruṣarṣabhāḥ // (15.2)
Par.?
agrato devadūtastu yayau rājā ca pṛṣṭhataḥ / (16.1)
Par.?
panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ // (16.2)
Par.?
tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam / (17.1)
Par.?
yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam // (17.2)
Par.?
daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam / (18.1)
Par.?
itaścetaśca kuṇapaiḥ samantāt parivāritam // (18.2)
Par.?
asthikeśasamākīrṇaṃ kṛmikīṭasamākulam / (19.1)
Par.?
jvalanena pradīptena samantāt pariveṣṭitam // (19.2)
Par.?
ayomukhaiśca kākolair gṛdhraiśca samabhidrutam / (20.1)
Par.?
sūcīmukhaistathā pretair vindhyaśailopamair vṛtam // (20.2)
Par.?
medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ / (21.1)
Par.?
nikṛttodarapādaiśca tatra tatra praveritaiḥ // (21.2)
Par.?
sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam / (22.1)
Par.?
jagāma rājā dharmātmā madhye bahu vicintayan // (22.2)
Par.?
dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām / (23.1)
Par.?
asipatravanaṃ caiva niśitakṣurasaṃvṛtam // (23.2)
Par.?
karambhavālukāstaptā āyasīśca śilāḥ pṛthak / (24.1)
Par.?
lohakumbhīśca tailasya kvāthyamānāḥ samantataḥ // (24.2)
Par.?
kūṭaśālmalikaṃ cāpi
duḥsparśaṃ tīkṣṇakaṇṭakam / (25.1)
Par.?
dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām // (25.2)
Par.?
sa taṃ durgandham ālakṣya devadūtam uvāca ha / (26.1)
Par.?
kiyad adhvānam asmābhir gantavyam idam īdṛśam // (26.2)
Par.?
kva ca te bhrātaro mahyaṃ tanmamākhyātum arhasi / (27.1)
Par.?
deśo 'yaṃ kaśca devānām etad icchāmi veditum // (27.2)
Par.?
sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam / (28.1)
Par.?
devadūto 'bravīccainam etāvad gamanaṃ tava // (28.2)
Par.?
nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ / (29.1)
Par.?
yadi śrānto 'si rājendra tvam athāgantum arhasi // (29.2)
Par.?
yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ / (30.1)
Par.?
nivartane dhṛtamanāḥ paryāvartata bhārata // (30.2)
Par.?
sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ / (31.1)
Par.?
śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ // (31.2)
Par.?
bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava / (32.1)
Par.?
anugrahārtham asmākaṃ tiṣṭha tāvanmuhūrtakam // (32.2)
Par.?
āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ / (33.1)
Par.?
tava gandhānugastāta yenāsmān sukham āgamat // (33.2)
Par.?
te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha / (34.1)
Par.?
sukham āsādayiṣyāmastvāṃ dṛṣṭvā rājasattama // (34.2)
Par.?
saṃtiṣṭhasva mahābāho muhūrtam api bhārata / (35.1)
Par.?
tvayi tiṣṭhati kauravya yātanāsmānna bādhate // (35.2)
Par.?
evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām / (36.1)
Par.?
tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa // (36.2)
Par.?
teṣāṃ tad vacanaṃ śrutvā dayāvān dīnabhāṣiṇām / (37.1)
Par.?
aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ // (37.2)
Par.?
sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ / (38.1)
Par.?
glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ // (38.2)
Par.?
abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ / (39.1)
Par.?
uvāca ke bhavanto vai kimartham iha tiṣṭhatha // (39.2)
Par.?
ityuktāste tataḥ sarve samantād avabhāṣire / (40.1)
Par.?
karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho // (40.2)
Par.?
nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ityuta / (41.1)
Par.?
draupadī draupadeyāśca ityevaṃ te vicukruśuḥ // (41.2)
Par.?
tā vācaḥ
sā tadā śrutvā taddeśasadṛśīr nṛpa / (42.1)
Par.?
tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam // (42.2)
Par.?
kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ / (43.1)
Par.?
karṇena draupadeyair vā pāñcālyā vā sumadhyayā // (43.2)
Par.?
ya ime pāpagandhe 'smin deśe santi sudāruṇe / (44.1)
Par.?
na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām // (44.2)
Par.?
kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ / (45.1)
Par.?
tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ // (45.2)
Par.?
mahendra iva lakṣmīvān āste paramapūjitaḥ / (46.1)
Par.?
kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ // (46.2)
Par.?
sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ / (47.1)
Par.?
kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ // (47.2)
Par.?
kiṃ nu supto 'smi jāgarmi cetayāno na cetaye / (48.1)
Par.?
aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ // (48.2)
Par.?
evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ / (49.1)
Par.?
duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ // (49.2)
Par.?
krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ / (50.1)
Par.?
devāṃśca garhayāmāsa dharmaṃ caiva yudhiṣṭhiraḥ // (50.2)
Par.?
sa tīvragandhasaṃtapto devadūtam uvāca ha / (51.1)
Par.?
gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam // (51.2)
Par.?
na hyahaṃ tatra
yāsyāmi sthito 'smīti nivedyatām / (52.1)
Par.?
matsaṃśrayād ime dūta sukhino bhrātaro hi me // (52.2)
Par.?
ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā / (53.1)
Par.?
jagāma tatra yatrāste devarājaḥ śatakratuḥ // (53.2)
Par.?
nivedayāmāsa ca tad dharmarājacikīrṣitam / (54.1)
Par.?
yathoktaṃ dharmaputreṇa sarvam eva janādhipa // (54.2)
Par.?
Duration=0.20277905464172 secs.