Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ / (1.2) Par.?
pūjyamāno yayau tatra yatra te kurupuṃgavāḥ // (1.3) Par.?
dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam / (2.1) Par.?
tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam // (2.2) Par.?
dīpyamānaṃ svavapuṣā divyair astrair upasthitam / (3.1) Par.?
cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ / (3.2) Par.?
upāsyamānaṃ vīreṇa phalgunena suvarcasā // (3.3) Par.?
aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam / (4.1) Par.?
dvādaśādityasahitaṃ dadarśa kurunandanaḥ // (4.2) Par.?
athāparasminn uddeśe marudgaṇavṛtaṃ prabhum / (5.1) Par.?
bhīmasenam athāpaśyat tenaiva vapuṣānvitam // (5.2) Par.?
aśvinostu tathā sthāne dīpyamānau svatejasā / (6.1) Par.?
nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ // (6.2) Par.?
tathā dadarśa pāñcālīṃ kamalotpalamālinīm / (7.1) Par.?
vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam // (7.2) Par.?
athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ / (8.1) Par.?
tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ // (8.2) Par.?
śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā / (9.1) Par.?
ayonijā lokakāntā puṇyagandhā yudhiṣṭhira // (9.2) Par.?
drupadasya kule jātā bhavadbhiścopajīvitā / (10.1) Par.?
ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā // (10.2) Par.?
ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ / (11.1) Par.?
draupadyāstanayā rājan yuṣmākam amitaujasaḥ // (11.2) Par.?
paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / (12.1) Par.?
enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ // (12.2) Par.?
ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ / (13.1) Par.?
sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ / (13.2) Par.?
ādityasahito yāti paśyainaṃ puruṣarṣabha // (13.3) Par.?
sādhyānām atha devānāṃ vasūnāṃ marutām api / (14.1) Par.?
gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān / (14.2) Par.?
sātyakipramukhān vīrān bhojāṃścaiva mahārathān // (14.3) Par.?
somena sahitaṃ paśya saubhadram aparājitam / (15.1) Par.?
abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim // (15.2) Par.?
eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ / (16.1) Par.?
vimānena sadābhyeti pitā tava mamāntikam // (16.2) Par.?
vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam / (17.1) Par.?
droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya // (17.2) Par.?
ete cānye mahīpālā yodhāstava ca pāṇḍava / (18.1) Par.?
gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā // (18.2) Par.?
guhyakānāṃ gatiṃ cāpi kecit prāptā nṛsattamāḥ / (19.1) Par.?
tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ // (19.2) Par.?
Duration=0.073932886123657 secs.