Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya / (1.1) Par.?
hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā // (1.2) Par.?
pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ / (2.1) Par.?
jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ // (2.2) Par.?
mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati / (3.1) Par.?
amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // (3.2) Par.?
suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam / (4.1) Par.?
tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ // (4.2) Par.?
tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi / (5.1) Par.?
kathamanyathā hi śamayati vilasanmātrācca pāparujam // (5.2) Par.?
rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā / (6.1) Par.?
siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam // (6.2) Par.?
ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ / (7.1) Par.?
vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām // (7.2) Par.?
sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi / (8.1) Par.?
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // (8.2) Par.?
bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ / (9.1) Par.?
bhogāḥ santi śarīre tadanityamaho vṛthā sakalam // (9.2) Par.?
iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam / (10.1) Par.?
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // (10.2) Par.?
tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi / (11.1) Par.?
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // (11.2) Par.?
Aufl￶sung Pflanzen -> amaratva
kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve / (12.1) Par.?
śulvaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // (12.2) Par.?
paramātmanīva niyataṃ layo yatra sarvasattvānām / (13.1) Par.?
eko'sau rasarājaḥ śarīramajarāmaraṃ kurute // (13.2) Par.?
amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ / (14.1) Par.?
tadvatkavalitagagane rasarāje hemalohādyāḥ // (14.2) Par.?
sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam / (15.1) Par.?
prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena // (15.2) Par.?
ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ / (16.1) Par.?
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // (16.2) Par.?
na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa / (17.1) Par.?
kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // (17.2) Par.?
nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa / (18.1) Par.?
yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam // (18.2) Par.?
yajñāddānāttapaso vedādhyayanāddamātsadācārāt / (19.1) Par.?
atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ // (19.2) Par.?
galitānalpavikalpasarvārthavivarjitaś cidānandaḥ / (20.1) Par.?
sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya // (20.2) Par.?
bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi / (21.1) Par.?
keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ // (21.2) Par.?
paramānandaikamayaṃ paramaṃ jyotiḥsvabhāvamavikalpam / (22.1) Par.?
vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam // (22.2) Par.?
tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan / (23.1) Par.?
utsannakarmabandho brahmatvamihaiva cāpnoti // (23.2) Par.?
astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt / (24.1) Par.?
sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe // (24.2) Par.?
rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ / (25.1) Par.?
sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // (25.2) Par.?
tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ / (26.1) Par.?
ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ // (26.2) Par.?
āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām / (27.1) Par.?
śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam // (27.2) Par.?
pramāṇato'pi pratyakṣādyo na jānāti sūtakam / (28.1) Par.?
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // (28.2) Par.?
yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam / (29.1) Par.?
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // (29.2) Par.?
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ / (30.1) Par.?
jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // (30.2) Par.?
asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ / (31.1) Par.?
dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // (31.2) Par.?
brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya / (32.1) Par.?
jīvanmuktāścānye kalpāntasthāyino munayaḥ // (32.2) Par.?
tasmājjīvanmuktiṃ samīhamānena yoginā prathamam / (33.1) Par.?
divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // (33.2) Par.?
tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam / (34.1) Par.?
aṣṭādaśasaṃskārā vijñātavyāḥ prayatnena // (34.2) Par.?
Duration=0.16527986526489 secs.