Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha satvanirgamamabhidhāsyate / (1.1) Par.?
sattva:: importance of ~
vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / (1.2) Par.?
śuddhā api no dvandve milanti na ca tān raso grasati // (1.3) Par.?
??
nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / (2.1) Par.?
rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // (2.2) Par.?
śailodaka
nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / (3.1) Par.?
dhārodambhasi śreṣṭhaṃ tadaśma śailodakaṃ prāpya // (3.2) Par.?
vaikrānta:: sattva:: pātana
bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / (4.1) Par.?
dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // (4.2) Par.?
tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / (5.1) Par.?
muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // (5.2) Par.?
vaikrānta:: bandhana of mercury
rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (6.1) Par.?
nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // (6.2) Par.?
minerals:: sattvapātana
vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / (7.1) Par.?
pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // (7.2) Par.?
mākṣika:: sattva:: special alchem. potency
hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / (8.1) Par.?
na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet // (8.2) Par.?
mākṣika:: sattva:: phys. properties
raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / (9.1) Par.?
gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // (9.2) Par.?
mākṣika:: sattva:: pātana
lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / (10.1) Par.?
muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // (10.2) Par.?
sattva:: colour of diff. ~
tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / (11.1) Par.?
abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // (11.2) Par.?
svarṇamākṣika (?):: sattvapātana (?)
strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / (12.1) Par.?
evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // (12.2) Par.?
mākṣika, rasaka:: sattva:: pātana
kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / (13.1) Par.?
tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // (13.2) Par.?
minerals:: sattva:: pātana
ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / (14.1) Par.?
chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // (14.2) Par.?
minerals:: sattva:: pātana
cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / (15.1) Par.?
ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // (15.2) Par.?
tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / (16.1) Par.?
godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // (16.2) Par.?
koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / (17.1) Par.?
saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // (17.2) Par.?
Duration=0.059123039245605 secs.