Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
production of gold:: preparing the mercury
samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / (1.1) Par.?
kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // (1.2) Par.?
rasabīja:: production
pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / (2.1) Par.?
svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // (2.2) Par.?
saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / (3.1) Par.?
laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // (3.2) Par.?
lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / (4.1) Par.?
dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // (4.2) Par.?
tāvadyāvaddhmātā raktābhā khoṭikā bhavati / (5.1) Par.?
apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // (5.2) Par.?
utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / (6.1) Par.?
eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // (6.2) Par.?
śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / (7.1) Par.?
triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // (7.2) Par.?
paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / (8.1) Par.?
mercury:: māraṇa
tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // (8.2) Par.?
evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / (9.1) Par.?
mercury:: māraṇa
athavā śilayā sūto mākṣikayogena vā siddhaḥ / (9.2) Par.?
jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // (9.3) Par.?
mercury:: mṛta:: medic. use
mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / (10.1) Par.?
nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // (10.2) Par.?
mercury:: māraṇa
balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / (11.1) Par.?
niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // (11.2) Par.?
mercury:: māraṇa
mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / (12.1) Par.?
dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // (12.2) Par.?
mercury:: māraṇa, khoṭa
baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / (13.1) Par.?
madhye gartā kāryā sūtabhṛtācchāditā tadanu // (13.2) Par.?
bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / (14.1) Par.?
sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // (14.2) Par.?
mercury:: māraṇa, khoṭa
evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / (15.1) Par.?
mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // (15.2) Par.?
mercury:: māraṇa
kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / (16.1) Par.?
nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // (16.2) Par.?
rañjana with smoke and without mercury (????)
vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / (17.1) Par.?
rañjayati satvatālaṃ dhūmena vināpi sūtam // (17.2) Par.?
bīja:: for rañjana
evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / (18.1) Par.?
triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // (18.2) Par.?
Duration=0.061662912368774 secs.