Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / (1.1) Par.?
saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // (1.2) Par.?
annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / (2.1) Par.?
evaṃ krāmaṇayogādrasarājo viśati loheṣu // (2.2) Par.?
krāmaṇayoga (1)
kāntaviṣarasakadaradai raktailendragopikādyaiśca / (3.1) Par.?
krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // (3.2) Par.?
krāmaṇayoga (2)
kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / (4.1) Par.?
mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // (4.2) Par.?
krāmaṇayoga (3)
ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / (5.1) Par.?
krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // (5.2) Par.?
krāmaṇayoga (4): fr Gold-/Silberherstellung
śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (6.1) Par.?
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (6.2) Par.?
krāmaṇa
tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / (7.1) Par.?
krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // (7.2) Par.?
mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / (8.1) Par.?
dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // (8.2) Par.?
Duration=0.029083967208862 secs.