Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vedhamahattva
anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / (1.1) Par.?
asati vedhavidhau na rasaḥ svaguṇānprakāśayati // (1.2) Par.?
hemakṛṣṭi
rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / (2.1) Par.?
puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // (2.2) Par.?
śatāṃśavidhi/-vedha (1)
aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / (3.1) Par.?
sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // (3.2) Par.?
śatāṃśavidhi (2)
ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya / (4.1) Par.?
kanakasyaiko bhāgo vedhaścaikena sūtasya // (4.2) Par.?
Definition sahasravedhin und h￶her
evaṃ sahasravedhī niyujyate koṭivedhī ca / (5.1) Par.?
jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // (5.2) Par.?
kuntavedha
dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / (6.1) Par.?
tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau // (6.2) Par.?
tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / (7.1) Par.?
atividrute ca tasmin vedho'sau kuntavedhena // (7.2) Par.?
krāmaṇa (?)
tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / (8.1) Par.?
vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // (8.2) Par.?
iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / (9.1) Par.?
lepavedha/pattrarañjana
pādādijīrṇabījo yujyate patralepena // (9.2) Par.?
pattrarañjana (2) durch lepa
amlādyudvartitatārāriṣṭādipatram atiśuddham / (10.1) Par.?
ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // (10.2) Par.?
Weiterverarbeitung des pattras; varṇapuṭa
ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / (11.1) Par.?
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (11.2) Par.?
vedha:: white gold => red gold
bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / (12.1) Par.?
sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena // (12.2) Par.?
vedha:: silver => gold
rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / (13.1) Par.?
pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // (13.2) Par.?
gold:: rañjana
tāpībhavanṛpāvartabījapūrarasārditam / (14.1) Par.?
karoti puṭapākena hema sindūrasannibham // (14.2) Par.?
silver:: improvement of colour
vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / (15.1) Par.?
tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi // (15.2) Par.?
nirvāhaṇa of diff. substances => phys. results
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / (16.1) Par.?
tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // (16.2) Par.?
gold:: improvement
kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / (17.1) Par.?
pāte pāte daśa daśa vindati yāvaddhi koṭimapi // (17.2) Par.?
gold:: bīja for improvement of colour
sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / (18.1) Par.?
mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // (18.2) Par.?
gold:: bīja for improvement (?)
śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / (19.1) Par.?
vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // (19.2) Par.?
vedha
rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / (20.1) Par.?
mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // (20.2) Par.?
vedha; silver => gold
aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / (21.1) Par.?
tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // (21.2) Par.?
vedha:: daśāṃśa~; silver => gold
āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / (22.1) Par.?
dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // (22.2) Par.?
vedha:: śatāṃśa; bronze => gold
ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / (23.1) Par.?
sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // (23.2) Par.?
vakṣye samprati samyagyad bījaṃ samarase jīrṇam / (24.1) Par.?
piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // (24.2) Par.?
vedha; ghoṣākṛṣṭa => gold
rājāvartakavimalapītābhragandhatāpyarasakaiśca / (25.1) Par.?
kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // (25.2) Par.?
ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / (26.1) Par.?
tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // (26.2) Par.?
tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / (27.1) Par.?
ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // (27.2) Par.?
śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / (28.1) Par.?
gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // (28.2) Par.?
etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / (29.1) Par.?
vārāṃśca viṃśatirapi galitaṃ secayettadanu // (29.2) Par.?
nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / (30.1) Par.?
vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // (30.2) Par.?
yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / (31.1) Par.?
pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // (31.2) Par.?
tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / (32.1) Par.?
mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // (32.2) Par.?
athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / (33.1) Par.?
madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // (33.2) Par.?
tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / (34.1) Par.?
aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // (34.2) Par.?
nirguṇḍīkākamācīgojihvādugdhikāraktā / (35.1) Par.?
gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // (35.2) Par.?
tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / (36.1) Par.?
ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // (36.2) Par.?
tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / (37.1) Par.?
ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // (37.2) Par.?
svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / (38.1) Par.?
uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // (38.2) Par.?
samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / (39.1) Par.?
pratisāraṇā ca kāryā jāritasūtena bījayuktena // (39.2) Par.?
anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / (40.1) Par.?
prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / (40.2) Par.?
tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // (40.3) Par.?
kṣepavedha
krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / (41.1) Par.?
rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // (41.2) Par.?
kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / (42.1) Par.?
mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // (42.2) Par.?
pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / (43.1) Par.?
krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // (43.2) Par.?
bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / (44.1) Par.?
kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // (44.2) Par.?
yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / (45.1) Par.?
tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // (45.2) Par.?
evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / (46.1) Par.?
puṃstvāderucchrāyaprado bhūtvā bhogāndatte // (46.2) Par.?
silver => gold
abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / (47.1) Par.?
sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // (47.2) Par.?
ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / (48.1) Par.?
tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // (48.2) Par.?
silver => gold
mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / (49.1) Par.?
puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // (49.2) Par.?
taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / (50.1) Par.?
tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // (50.2) Par.?
copper + silver => gold
śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / (51.1) Par.?
ekīkṛtvā puṭayetpacen mātārasenaiva // (51.2) Par.?
tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / (52.1) Par.?
liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // (52.2) Par.?
lead => gold
liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / (53.1) Par.?
kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // (53.2) Par.?
nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / (54.1) Par.?
tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // (54.2) Par.?
tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / (55.1) Par.?
hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // (55.2) Par.?
svarṇamākṣika => gold
tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / (56.1) Par.?
śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // (56.2) Par.?
hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / (57.1) Par.?
gold:: rañjana (??)
pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // (57.2) Par.?
krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / (58.1) Par.?
paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // (58.2) Par.?
yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / (59.1) Par.?
gold:: production (?)
vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / (59.2) Par.?
rañjati yena vidhinā samāsataḥ sūtarājastu // (59.3) Par.?
kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / (60.1) Par.?
avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // (60.2) Par.?
tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / (61.1) Par.?
paścādvartiḥ kāryā pātre dhṛtvāyase ca same // (61.2) Par.?
dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / (62.1) Par.?
pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // (62.2) Par.?
gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / (63.1) Par.?
krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // (63.2) Par.?
gold:: production
athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / (64.1) Par.?
kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // (64.2) Par.?
madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / (65.1) Par.?
saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // (65.2) Par.?
etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / (66.1) Par.?
nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // (66.2) Par.?
bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / (67.1) Par.?
evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // (67.2) Par.?
relation between bīja and gold (?)
nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / (68.1) Par.?
ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // (68.2) Par.?
tārākṛṣṭi
tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / (69.1) Par.?
lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // (69.2) Par.?
paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / (70.1) Par.?
tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // (70.2) Par.?
??
tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / (71.1) Par.?
ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // (71.2) Par.?
chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / (72.1) Par.?
saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // (72.2) Par.?
tārakṛṣṭī; copper => silver
kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / (73.1) Par.?
śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // (73.2) Par.?
silver:: optimization
evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / (74.1) Par.?
tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // (74.2) Par.?
iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam / (75.1) Par.?
tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // (75.2) Par.?
evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / (76.1) Par.?
jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // (76.2) Par.?
Duration=0.40673494338989 secs.