UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4141
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
garbhadrutijāraṇamāha grāsamityādi // (1)
Par.?
pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ // (2)
Par.?
kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin // (3)
Par.?
udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ // (4)
Par.?
jāraṇavidhānamāha dṛḍhetyādi // (5) Par.?
dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet // (6)
Par.?
kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe // (7)
Par.?
athaveti vidhyantare // (8)
Par.?
sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ // (9)
Par.?
atha rasajāraṇe kālasaṃkhyāmāha amunetyādi // (10)
Par.?
amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ // (11)
Par.?
Duration=0.048743963241577 secs.