Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1796
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati // (1) Par.?
kiṃbhūtvā mūrchitvā mūrchito bhūtvā // (2) Par.?
mūrchitalakṣaṇaṃ rasaratnākare / (3.1) Par.?
kajjalābho yadā sūto vihāya ghanacāpalam / (3.2) Par.?
dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ // (3.3) Par.?
iti // (4) Par.?
punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti // (5) Par.?
muktiścaturdhā varṇitā sālokyasārūpyasāmīpyasāyujyabhedāt // (6) Par.?
bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham // (7) Par.?
adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca // (8) Par.?
nirbījabaddho yathā rasamañjaryām / (9.1) Par.?
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (9.2) Par.?
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā // (9.3) Par.?
iti // (10) Par.?
punar bījabaddho yathā / (11.1) Par.?
bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ / (11.2) Par.?
yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ // (11.3) Par.?
iti // (12) Par.?
avāntaracaturvidhabandhoddeśo yathā / (13.1) Par.?
poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham / (13.2) Par.?
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // (13.3) Par.?
iti // (14) Par.?
tallakṣaṇaṃ saṃketakalikāyām / (15.1) Par.?
poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ / (15.2) Par.?
dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet // (15.3) Par.?
punardhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam / (16.1) Par.?
jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet // (16.2) Par.?
iti // (17) Par.?
punaḥ sumṛtaḥ san amarīkarotīti // (18) Par.?
sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirlāpikāyām / (19.1) Par.?
pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ / (19.2) Par.?
ka āyudhatayā khyātaḥ pralambāsuravidviṣaḥ // (19.3) Par.?
sunāsīraḥ iti pūjyaḥ // (20) Par.?
mṛta iti viśeṣārthaḥ // (21) Par.?
mṛto yathā / (22.1) Par.?
ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / (22.2) Par.?
yasyaitāni na vidyante taṃ vidyānmṛtasūtakam // (22.3) Par.?
iti // (23) Par.?
pūjya iti rasendramaṅgale yathā / (24.1) Par.?
abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ // (24.2) Par.?
iti // (25) Par.?
mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā // (26) Par.?
yathā ca rasamañjaryām / (27.1) Par.?
ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet / (27.2) Par.?
brahmahā sa durācārī mama drohī maheśvari // (27.3) Par.?
iti yukto'yam arthaḥ // (28) Par.?
karuṇāparatvaṃ satāṃ svabhāva iti // (29) Par.?
yathā / (30.1) Par.?
chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti // (30.2) Par.?
Duration=0.13146805763245 secs.