UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1800
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi // (1)
Par.?
bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ // (2)
Par.?
kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye // (3)
Par.?
atisāmīpyādvartamāna eva ᄆṭ // (4)
Par.?
nirjarāmaraṇamiti kriyāviśeṣaṇam // (5) Par.?
jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam // (6)
Par.?
atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt // (7)
Par.?
punā rasāyanavaśājjarāniṣedho bhaved iti yuktam // (8)
Par.?
hitopadeśe yathā / (9.1)
Par.?
yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam / (9.2)
Par.?
ādye vayasi madhye vā śuddhakāyaḥ samācared / (9.3)
Par.?
maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ // (10)
Par.?
rasaratnākare yathā / (11.1)
Par.?
mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja / (11.2)
Par.?
Duration=0.035439014434814 secs.