UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1801
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi // (1)
Par.?
ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca // (2)
Par.?
vadi abhivādanastutyoḥ // (3)
Par.?
kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ // (4)
Par.?
śarīraṃ dvividhaṃ sthūlasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūlaṃ kośatrayātmakaṃ sūkṣmam // (5)
Par.?
yathā sūtram / (6.1)
Par.?
vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate // (6.2)
Par.?
anye eva sūkṣmaśarīram // (7)
Par.?
atyaktaśarīrarasasiddhāśca ucyante / (8.1) Par.?
manthānabhairavo yogī siddhabuddhaśca kanthaḍī / (8.2)
Par.?
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭī // (8.3)
Par.?
kaṇerī pūjyapādaśca nityanātho nirañjanaḥ / (9.1)
Par.?
kapālī bindunāthaśca kākacaṇḍīśvaro gajaḥ // (9.2)
Par.?
āllamaḥ prabhudevaśca ghoḍācolī ca ṭhiṇṭhinī / (10.1)
Par.?
bhālukir nāgadevaśca khaṇḍī kāpālikas tathā // (10.2)
Par.?
ityādayo mahāsiddhā rasabhogaprasādataḥ / (11.1)
Par.?
khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te // (11.2)
Par.?
punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ // (13)
Par.?
kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ // (14)
Par.?
punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ // (15)
Par.?
Duration=0.046087980270386 secs.