UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1825
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ // (1)
Par.?
idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ // (2)
Par.?
apīti niścayena // (3)
Par.?
sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā // (4)
Par.?
tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate // (5)
Par.?
punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam // (6)
Par.?
ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti // (7)
Par.?
sukulajanmasambandho vyākhyāyate bhūtaletyādi // (8)
Par.?
bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ // (9)
Par.?
te phalaṃ phalarūpāḥ // (10)
Par.?
bhogāḥ śarīre santi bhavanti // (11)
Par.?
kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti // (12)
Par.?
ata eva bhogānām āśrayāḥ śarīram // (13)
Par.?
aho iti kaṣṭe āścarye vā // (14) Par.?
etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ // (15)
Par.?
sā muktiḥ piṇḍapātane iti vacanāt // (16)
Par.?
Duration=0.023940086364746 secs.