UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1831
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi // (1)
Par.?
kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti // (2)
Par.?
kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca // (3)
Par.?
dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca // (4)
Par.?
samudāyatvenopavarṇayati paramātmanītyādi // (5) Par.?
asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute // (6)
Par.?
rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ // (7)
Par.?
tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam // (8)
Par.?
anenaiva sarvasaṃgrahaṇaṃ jñātavyam // (9)
Par.?
iveti sādṛśye // (10)
Par.?
ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve // (11)
Par.?
sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam // (12)
Par.?
tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ // (13)
Par.?
svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ // (14)
Par.?
layaviśeṣādubhayoḥ sāmyamiti rahasyam // (15)
Par.?
Duration=0.026879072189331 secs.