Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi // (1) Par.?
ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ // (2) Par.?
granthāntare bālatve'pi vayobhedā vartante // (3) Par.?
yathā padyam / (4.1) Par.?
ā pañcamācca kaumāraḥ paugaṇḍo navahāyanaḥ / (4.2) Par.?
ā ṣoḍaśācca kiśoro yauvanaṃ ca tataḥ param // (4.3) Par.?
iti // (5) Par.?
bālo vastujñāne aśaktaḥ // (6) Par.?
punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ // (7) Par.?
kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti // (8) Par.?
ataḥ parato jātaviveko bhavati utpannavicāro bhavati // (9) Par.?
tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt // (10) Par.?
Duration=0.02974796295166 secs.