Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha // (1) Par.?
tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi // (2) Par.?
sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam // (3) Par.?
kena kāñjikena sauvīreṇa // (4) Par.?
kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha // (5) Par.?
āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ // (6) Par.?
kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate // (7) Par.?
sarvasaṃmatamidaṃ vyākhyānām // (8) Par.?
atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet // (9) Par.?
uragā triphalā krāntā laghuparṇī śatāvarī // (10) Par.?
tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā // (11) Par.?
dolāyantreṇa tīvreṇa mardayitvā punaḥ punaḥ / (12.1) Par.?
iti rasendramaṅgalāt // (12.2) Par.?
kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi / (13.1) Par.?
pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / (13.2) Par.?
iti paribhāṣā // (13.3) Par.?
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (14.1) Par.?
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (14.2) Par.?
tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (15.1) Par.?
baddhvā tu svedayedetaddolāyantramiti smṛtam / (15.2) Par.?
iti dolāyantralakṣaṇam // (15.3) Par.?
Duration=0.063980102539062 secs.