UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1792
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi // (1)
Par.?
asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate // (2)
Par.?
etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ // (3)
Par.?
bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ // (4)
Par.?
punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti // (5)
Par.?
viśeṣaścātra / (6.1)
Par.?
svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ / (6.2)
Par.?
bījapūraṃ samādāya vṛntamutsṛjya kārayet // (6.3)
Par.?
tasya madhye kṣipetsūtaṃ kalāṃśakṣārasaṃyutaṃ / (7.1)
Par.?
dvāraṃ nirudhya yatnena vastramadhye nibandhayet // (7.2)
Par.?
dolāsvedaḥ prakartavya ekaviṃśaddināvadhi / (8.1)
Par.?
dine dine prakartavyaṃ nūtanaṃ bījapūrakam // (8.2) Par.?
lelihāno hi dhātūṃśca pīḍyamāno bubhukṣayā / (9.1)
Par.?
amunaiva prakartavyaṃ rasarājasya dīpanam // (9.2)
Par.?
tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim / (10.1)
Par.?
saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam // (10.2)
Par.?
Duration=0.034012079238892 secs.