Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidhānāntaramāha yavetyādi // (1) Par.?
punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam // (2) Par.?
punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam // (3) Par.?
yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā / (4.1) Par.?
śuṣkadravyam upādāya svarasānām asaṃbhave / (4.2) Par.?
vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam // (4.3) Par.?
iti // (5) Par.?
punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ // (6) Par.?
evaṃvidham abhraṃ rasaś carati // (7) Par.?
nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt // (8) Par.?
atra viśeṣaḥ // (9) Par.?
somavallīrase piṣṭvā dāpayecca puṭatrayam / (10.1) Par.?
somavallīrasenaiva sapta vārāṃśca bhāvayet // (10.2) Par.?
dāpayenmṛnmaye bhāṇḍe rasena saṃyutam / (11.1) Par.?
mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet / (11.2) Par.?
kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam // (11.3) Par.?
sthāpayedravitāpe tu nirmukho grasate kṣaṇāt / (12.1) Par.?
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // (12.2) Par.?
iti // (13) Par.?
anyacca / (14.1) Par.?
tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet / (14.2) Par.?
mardanājjāyate piṣṭī nātra kāryā vicāraṇā // (14.3) Par.?
iti // (15) Par.?
anyacca / (16.1) Par.?
muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / (16.2) Par.?
tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet // (16.3) Par.?
citrakārdrakamūlānām ekaikena tu saptadhā / (17.1) Par.?
plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // (17.2) Par.?
nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam / (18.1) Par.?
ṣoḍaśāṃśena dātavyaṃ dolāyantre caredrasaḥ // (18.2) Par.?
iti nirmukhacāraṇam // (19) Par.?
Duration=0.14528584480286 secs.