Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samukhacāraṇamāha sarjītyādi // (1) Par.?
āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat // (2) Par.?
arkabhājane tāmrapātre // (3) Par.?
tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt // (4) Par.?
kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ / (5.1) Par.?
saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam / (5.2) Par.?
romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakam ucyate // (5.3) Par.?
iti etair anvitaṃ militaṃ kuryāt // (6) Par.?
tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ // (7) Par.?
nirmukhā samukhā ceti dvividhā cāraṇā matā nirmukhā cāraṇā proktā bījādhānena bhāgataḥ // (8) Par.?
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // (9) Par.?
catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate // (10) Par.?
evaṃ kṛte raso grāsalolupo mukhavān bhavet / (11.1) Par.?
kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe // (11.2) Par.?
iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ / (12.1) Par.?
iti // (12.2) Par.?
abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ // (13) Par.?
rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ // (14) Par.?
ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi // (15) Par.?
tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet // (16) Par.?
kativārān śataṃ vārān pratiśatam ityarthaḥ // (17) Par.?
tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ // (18) Par.?
āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ // (19) Par.?
tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ // (20) Par.?
vaṅge viśeṣaḥ / (21.1) Par.?
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate / (21.2) Par.?
khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam // (21.3) Par.?
iti rajatakarmaṇi yogyaṃ grāhyam // (22) Par.?
gaganādikramaṃ spaṣṭayann āha gaganetyādi // (23) Par.?
anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt // (24) Par.?
sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni // (25) Par.?
gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni // (26) Par.?
ādiśabdād uparasānām api grahaṇam // (27) Par.?
na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham // (28) Par.?
Duration=0.086379051208496 secs.