Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvaracikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat / (1.3) Par.?
vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam // (1.4) Par.?
prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan / (2.1) Par.?
balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ // (2.2) Par.?
laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati / (3.1) Par.?
svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate // (3.2) Par.?
tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male / (4.1) Par.?
sahṛllāsaprasekānnadveṣakāsaviṣūcike // (4.2) Par.?
sadyobhuktasya saṃjāte jvare sāme viśeṣataḥ / (5.1) Par.?
vamanaṃ vamanārhasya śastaṃ kuryāt tad anyathā // (5.2) Par.?
śvāsātīsārasaṃmohahṛdrogaviṣamajvarān / (6.1) Par.?
pippalībhir yutān gālān kaliṅgair madhukena vā // (6.2) Par.?
uṣṇāmbhasā samadhunā pibet salavaṇena vā / (7.1) Par.?
paṭolanimbakarkoṭavetrapattrodakena vā // (7.2) Par.?
tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā / (8.1) Par.?
vamanāni prayuñjīta balakālavibhāgavit // (8.2) Par.?
kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam / (9.1) Par.?
doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca // (9.2) Par.?
doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate / (10.1) Par.?
tasmād ā doṣapacanājjvaritān upavāsayet // (10.2) Par.?
tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare / (11.1) Par.?
tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet // (11.2) Par.?
udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet / (12.1) Par.?
līnapittānilasvedaśakṛnmūtrānulomanam // (12.2) Par.?
nidrājāḍyāruciharaṃ prāṇānām avalambanam / (13.1) Par.?
viparītam ataḥ śītaṃ doṣasaṃghātavardhanam // (13.2) Par.?
uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale / (14.1) Par.?
udriktapitte davathudāhamohātisāriṇi // (14.2) Par.?
viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini / (15.1) Par.?
ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam // (15.2) Par.?
śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham / (16.1) Par.?
ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā // (16.2) Par.?
tasmāt pittaviruddhāni tyajet pittādhike 'dhikam / (17.1) Par.?
snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam // (17.2) Par.?
ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare / (18.1) Par.?
na pibed auṣadhaṃ taddhi bhūya evāmam āvahet // (18.2) Par.?
āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva / (19.1) Par.?
sodardapīnasaśvāse jaṅghāparvāsthiśūlini // (19.2) Par.?
vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet / (20.1) Par.?
svedamūtraśakṛdvātān kuryād agneśca pāṭavam // (20.2) Par.?
snehoktam ācāravidhiṃ sarvaśaścānupālayet / (21.1) Par.?
laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ // (21.2) Par.?
malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā / (22.1) Par.?
śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam // (22.2) Par.?
neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam / (23.1) Par.?
tatra sāmajvarākṛtyā jānīyād aviśoṣitam // (23.2) Par.?
dvividhopakramajñānam avekṣeta ca laṅghane / (24.1) Par.?
yuktaṃ laṅghitaliṅgais tu taṃ peyābhirupācaret // (24.2) Par.?
yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ / (25.1) Par.?
ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvad avāpnuyāt // (25.2) Par.?
tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ / (26.1) Par.?
prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm // (26.2) Par.?
sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām / (27.1) Par.?
sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām // (27.2) Par.?
vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām / (28.1) Par.?
pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ // (28.2) Par.?
siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm / (29.1) Par.?
hrasvena pañcamūlena hikkārukśvāsakāsavān // (29.2) Par.?
pañcamūlena mahatā kaphārto yavasādhitām / (30.1) Par.?
vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ kṛtāṃ // (30.2) Par.?
yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm / (31.1) Par.?
cavikāpippalīmūladrākṣāmalakanāgaraiḥ // (31.2) Par.?
koṣṭhe vibaddhe saruji pibet tu parikartini / (32.1) Par.?
kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām // (32.2) Par.?
asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ / (33.1) Par.?
sitābadaramṛdvīkāśārivāmustacandanaiḥ // (33.2) Par.?
tṛṣṇāchardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām / (34.1) Par.?
kuryāt peyauṣadhaireva rasayūṣādikān api // (34.2) Par.?
madyodbhave madyanitye pittasthānagate kaphe / (35.1) Par.?
grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite // (35.2) Par.?
ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu / (36.1) Par.?
jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt // (36.2) Par.?
pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe / (37.1) Par.?
yavāgvāṃ vaudanaṃ kṣudvān aśnīyād bhṛṣṭataṇḍulam // (37.2) Par.?
dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ / (38.1) Par.?
ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā // (38.2) Par.?
tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate / (39.1) Par.?
kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā // (39.2) Par.?
tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe / (40.1) Par.?
pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate // (40.2) Par.?
navajvare malastambhāt kaṣāyo viṣamajvaram / (41.1) Par.?
kurute 'rucihṛllāsahidhmādhmānādikān api // (41.2) Par.?
saptāhād auṣadhaṃ kecid āhuranye daśāhataḥ / (42.1) Par.?
kecillaghvannabhuktasya yojyam āmolbaṇe na tu // (42.2) Par.?
tīvrajvaraparītasya doṣavegodaye yataḥ / (43.1) Par.?
doṣe 'thavātinicite tandrāstaimityakāriṇi // (43.2) Par.?
apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram / (44.1) Par.?
mṛdur jvaro laghur dehaścalitāśca malā yadā // (44.2) Par.?
acirajvaritasyāpi bheṣajaṃ yojayet tadā / (45.1) Par.?
mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā // (45.2) Par.?
pākyaṃ śītakaṣāyaṃ vā pāṭhośīraṃ savālakam / (46.1) Par.?
pibet tadvacca bhūnimbaguḍūcīmustanāgaram // (46.2) Par.?
yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ / (47.1) Par.?
jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ // (47.2) Par.?
kaliṅgakāḥ paṭolasya pattraṃ kaṭukarohiṇī // (48.1) Par.?
paṭolaṃ śārivā mustā pāṭhā kaṭukarohiṇī / (49.1) Par.?
paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ // (49.2) Par.?
kirātatiktam amṛtā candanaṃ viśvabheṣajam / (50.1) Par.?
dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ // (50.2) Par.?
pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ / (51.1) Par.?
durālabhāmṛtāmustānāgaraṃ vātaje jvare // (51.2) Par.?
athavā pippalīmūlaguḍūcīviśvabheṣajam / (52.1) Par.?
kanīyaḥ pañcamūlaṃ ca pitte śakrayavā ghanam // (52.2) Par.?
kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā / (53.1) Par.?
sadhanvayāsabhūnimbaṃ vatsakādyo gaṇaḥ kaphe // (53.2) Par.?
athavā vṛṣagāṅgeyīśṛṅgaveradurālabhāḥ / (54.1) Par.?
rugvibandhānilaśleṣmayukte dīpanapācanam // (54.2) Par.?
abhayāpippalīmūlaśamyākakaṭukāghanam / (55.1) Par.?
drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ // (55.2) Par.?
mustāmalakahrīverapadmakesarapadmakam / (56.1) Par.?
mṛṇālacandanośīranīlotpalaparūṣakam // (56.2) Par.?
phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ / (57.1) Par.?
yukto madhusitālājair jayatyanilapittajam // (57.2) Par.?
jvaraṃ madātyayaṃ chardiṃ mūrchāṃ dāhaṃ śramaṃ bhramam / (58.1) Par.?
ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalām api // (58.2) Par.?
pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau / (59.1) Par.?
niṣpīḍito ghṛtayutas tadraso jvaradāhajit // (59.2) Par.?
kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ / (60.1) Par.?
pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ // (60.2) Par.?
vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ / (61.1) Par.?
vātaśleṣmajvaraśvāsakāsapīnasaśūlajit // (61.2) Par.?
pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam / (62.1) Par.?
sakaṭphalavacābhārgīdevāhvaṃ madhuhiṅgumat // (62.2) Par.?
kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ / (63.1) Par.?
kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati // (63.2) Par.?
āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṃ jayet / (64.1) Par.?
tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ // (64.2) Par.?
paṭolātiviṣānimbamūrvādhanvayavāsakāḥ / (65.1) Par.?
saṃnipātajvare vyāghrīdevadāruniśāghanam // (65.2) Par.?
paṭolapattranimbatvaktriphalākaṭukāyutam / (66.1) Par.?
nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā // (66.2) Par.?
sakāsaśvāsapārśvārtau vātaśleṣmottare jvare / (67.1) Par.?
madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam // (67.2) Par.?
sośīratiktātriphalākāśmaryaṃ kalpayeddhimam / (68.1) Par.?
kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati // (68.2) Par.?
jātyāmalakamustāni tadvaddhanvayavāsakam / (69.1) Par.?
baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam // (69.2) Par.?
jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu / (70.1) Par.?
peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat // (70.2) Par.?
śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet / (71.1) Par.?
yūṣān kulatthacaṇakakalāyādikṛtān laghūn // (71.2) Par.?
rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn / (72.1) Par.?
raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ // (72.2) Par.?
śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ / (73.1) Par.?
odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham // (73.2) Par.?
doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ / (74.1) Par.?
mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ // (74.2) Par.?
kāravellakakarkoṭabālamūlakaparpaṭaiḥ / (75.1) Par.?
vārtākanimbakusumapaṭolaphalapallavaiḥ // (75.2) Par.?
atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ / (76.1) Par.?
vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ // (76.2) Par.?
saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ / (77.1) Par.?
sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ // (77.2) Par.?
anamlatakrasiddhāni rucyāni vyañjanāni ca / (78.1) Par.?
acchānyanalasampannānyanupāne 'pi yojayet // (78.2) Par.?
tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ / (79.1) Par.?
sajvaraṃ jvaramuktaṃ vā dinānte bhojayel laghu // (79.2) Par.?
śleṣmakṣayavivṛddhoṣmā balavān analas tadā / (80.1) Par.?
yathocite 'thavā kāle deśasātmyānurodhataḥ // (80.2) Par.?
prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate / (81.1) Par.?
kaṣāyapānapathyānnair daśāha iti laṅghite // (81.2) Par.?
sarpir dadyāt kaphe mande vātapittottare jvare / (82.1) Par.?
pakveṣu doṣeṣvamṛtaṃ tad viṣopamam anyathā // (82.2) Par.?
daśāhe syād atīte 'pi jvaropadravavṛddhikṛt / (83.1) Par.?
laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt // (83.2) Par.?
dehadhātvabalatvācca jvaro jīrṇo 'nuvartate / (84.1) Par.?
rūkṣaṃ hi tejo jvarakṛt tejasā rūkṣitasya ca // (84.2) Par.?
vamanasvedakālāmbukaṣāyalaghubhojanaiḥ / (85.1) Par.?
yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ // (85.2) Par.?
tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ / (86.1) Par.?
vātapittajitām agryaṃ saṃskāraṃ cānurudhyate // (86.2) Par.?
sutarāṃ taddhyato dadyād yathāsvauṣadhasādhitam / (87.1) Par.?
viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ // (87.2) Par.?
snehād vātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham / (88.1) Par.?
pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam // (88.2) Par.?
triphalāpicumandatvaṅmadhukaṃ bṛhatīdvayam / (89.1) Par.?
samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā // (89.2) Par.?
pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ / (90.1) Par.?
bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca // (90.2) Par.?
ghṛtam āśu nihanti sādhitaṃ jvaram agniṃ viṣamaṃ halīmakam / (91.1) Par.?
aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam // (91.2) Par.?
tailvakaṃ pavanajanmani jvare yojayet trivṛtayā viyojitam / (92.1) Par.?
tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ // (92.2) Par.?
viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ / (93.1) Par.?
palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam // (93.2) Par.?
guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā / (94.1) Par.?
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ // (94.2) Par.?
jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam / (95.1) Par.?
balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam // (95.2) Par.?
kaphapittaharā mudgakāravellādijā rasāḥ / (96.1) Par.?
prāyeṇa tasmān na hitā jīrṇe vātottare jvare // (96.2) Par.?
śūlodāvartaviṣṭambhajananā jvaravardhanāḥ / (97.1) Par.?
na śāmyatyevam api cejjvaraḥ kurvīta śodhanam // (97.2) Par.?
śodhanārhasya vamanaṃ prāg uktaṃ tasya yojayet / (98.1) Par.?
āmāśayagate doṣe balinaḥ pālayan balam // (98.2) Par.?
pakve tu śithile doṣe jvare vā viṣamadyaje / (99.1) Par.?
modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ // (99.2) Par.?
sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam / (100.1) Par.?
drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm // (100.2) Par.?
āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā / (101.1) Par.?
triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet // (101.2) Par.?
viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam / (102.1) Par.?
cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā // (102.2) Par.?
pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ / (103.1) Par.?
atipravartamānaṃ vā pācayan saṃgrahaṃ nayet // (103.2) Par.?
āmasaṃgrahaṇe doṣā doṣopakrama īritāḥ / (104.1) Par.?
pāyayed doṣaharaṇaṃ mohād āmajvare tu yaḥ // (104.2) Par.?
prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet / (105.1) Par.?
jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam // (105.2) Par.?
kāmaṃ tu payasā tasya nirūhair vā haren malān / (106.1) Par.?
kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ // (106.2) Par.?
kṣīraṃ pittānilārtasya pathyam apyatisāriṇaḥ / (107.1) Par.?
tad vapur laṅghanottaptaṃ pluṣṭaṃ vanam ivāgninā // (107.2) Par.?
divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati / (108.1) Par.?
saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā // (108.2) Par.?
vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā / (109.1) Par.?
payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam // (109.2) Par.?
śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam / (110.1) Par.?
tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ // (110.2) Par.?
caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet / (111.1) Par.?
kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt // (111.2) Par.?
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ / (112.1) Par.?
śṛtam eraṇḍamūlena bālabilvena vā jvarāt // (112.2) Par.?
dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ / (113.1) Par.?
saraktapicchātisṛteḥ satṛṭśūlapravāhikāt // (113.2) Par.?
siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ / (114.1) Par.?
śophamūtraśakṛdvātavibandhajvarakāsajit // (114.2) Par.?
vṛścīvabilvavarṣābhūsādhitaṃ jvaraśophanut / (115.1) Par.?
śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham // (115.2) Par.?
nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim / (116.1) Par.?
doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate // (116.2) Par.?
pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret / (117.1) Par.?
sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān // (117.2) Par.?
prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe / (118.1) Par.?
dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam // (118.2) Par.?
paṭolanimbacchadanakaṭukācaturaṅgulaiḥ / (119.1) Par.?
sthirābalāgokṣurakamadanośīravālakaiḥ // (119.2) Par.?
payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam / (120.1) Par.?
kalkitair mustamadanakṛṣṇāmadhukavatsakaiḥ // (120.2) Par.?
vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam / (121.1) Par.?
catasraḥ parṇinīr yaṣṭīphalośīranṛpadrumān // (121.2) Par.?
kvāthayet kalkayed yaṣṭīśatāhvāphalinīphalam / (122.1) Par.?
mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ // (122.2) Par.?
jīvantīṃ madanaṃ medāṃ pippalīṃ madhukaṃ vacām / (123.1) Par.?
ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm // (123.2) Par.?
piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam / (124.1) Par.?
jvare 'nuvāsanaṃ dadyād yathāsnehaṃ yathāmalam // (124.2) Par.?
ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ / (125.1) Par.?
śiroruggauravaśleṣmaharam indriyabodhanam // (125.2) Par.?
jīrṇajvare rucikaraṃ dadyān nasyaṃ virecanam / (126.1) Par.?
snaihikaṃ śūnyaśiraso dāhārte pittanāśanam // (126.2) Par.?
dhūmagaṇḍūṣakavaḍān yathādoṣaṃ ca kalpayet / (127.1) Par.?
pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān // (127.2) Par.?
arucau mātuluṅgasya kesaraṃ sājyasaindhavam / (128.1) Par.?
dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet // (128.2) Par.?
yathopaśayasaṃsparśān śītoṣṇadravyakalpitān / (129.1) Par.?
abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite // (129.2) Par.?
kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān / (130.1) Par.?
dāhe sahasradhautena sarpiṣābhyaṅgam ācaret // (130.2) Par.?
sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ / (131.1) Par.?
dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ // (131.2) Par.?
śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet / (132.1) Par.?
tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham // (132.2) Par.?
śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet / (133.1) Par.?
tatkvāthena parīṣekam avagāhaṃ ca yojayet // (133.2) Par.?
tathāranālasalilakṣīraśuktaghṛtādibhiḥ / (134.1) Par.?
kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ // (134.2) Par.?
badarīpallavotthena phenenāriṣṭakasya vā / (135.1) Par.?
lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati // (135.2) Par.?
yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ / (136.1) Par.?
taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ // (136.2) Par.?
vīryoṣṇairuṣṇasaṃsparśais tagarāgurukuṅkumaiḥ / (137.1) Par.?
kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ // (137.2) Par.?
nakharāsnāpuravacācaṇḍailādvayacorakaiḥ / (138.1) Par.?
pṛthvīkāśigrusurasāhiṃsrādhyāmakasarṣapaiḥ // (138.2) Par.?
daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ / (139.1) Par.?
tamālapattrabhūtīkaśallakīdhānyadīpyakaiḥ // (139.2) Par.?
miśimāṣakulatthāgniprakīryānākulīdvayaiḥ / (140.1) Par.?
anyaiśca tadvidhair dravyaiḥ śīte tailaṃ jvare pacet // (140.2) Par.?
kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ / (141.1) Par.?
tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet // (141.2) Par.?
kavoṣṇais taiḥ parīṣekam avagāhaṃ ca kalpayet / (142.1) Par.?
kevalairapi tadvacca śuktagomūtramastubhiḥ // (142.2) Par.?
āragvadhādivargaṃ ca pānābhyañjanalepane / (143.1) Par.?
dhūpān agurujān yāṃśca vakṣyante viṣamajvare // (143.2) Par.?
agnyanagnikṛtān svedān svedi bheṣajabhojanam / (144.1) Par.?
garbhabhūveśmaśayanaṃ kuthakambalarallakān // (144.2) Par.?
nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ / (145.1) Par.?
madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān // (145.2) Par.?
saṃśīlayed vepathumān yaccānyad api pittalam / (146.1) Par.?
dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ // (146.2) Par.?
yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ / (147.1) Par.?
vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ // (147.2) Par.?
vardhanenaikadoṣasya kṣapaṇenocchritasya vā / (148.1) Par.?
kaphasthānānupūrvyā vā tulyakakṣāñ jayen malān // (148.2) Par.?
saṃnipātajvarasyānte karṇamūle sudāruṇaḥ / (149.1) Par.?
śophaḥ saṃjāyate yena kaścid eva vimucyate // (149.2) Par.?
raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet / (150.1) Par.?
pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ // (150.2) Par.?
śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati / (151.1) Par.?
śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām // (151.2) Par.?
ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham / (152.1) Par.?
jvare vibhajya vātādīn yaścānantaram ucyate // (152.2) Par.?
paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ / (153.1) Par.?
tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ // (153.2) Par.?
yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak / (154.1) Par.?
tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi vā // (154.2) Par.?
laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamanavāsare / (155.1) Par.?
prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam // (155.2) Par.?
jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam / (156.1) Par.?
kalyāṇakaṃ pañcagavyaṃ tiktākhyaṃ vṛṣasādhitam // (156.2) Par.?
triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam / (157.1) Par.?
tilvakatvakkṛtāvāpaṃ viṣamajvarajit param // (157.2) Par.?
surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam / (158.1) Par.?
māṃsaṃ medyoṣṇavīryaṃ ca sahānnena prakāmataḥ // (158.2) Par.?
sevitvā tadahaḥ svapyād athavā punarullikhet / (159.1) Par.?
sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ // (159.2) Par.?
nīlinīm ajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm / (160.1) Par.?
pibej jvarasyāgamane snehasvedopapāditaḥ // (160.2) Par.?
manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam / (161.1) Par.?
yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam // (161.2) Par.?
purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā / (162.1) Par.?
palaṅkaṣā nimbapattraṃ vacā kuṣṭhaṃ harītakī // (162.2) Par.?
sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā / (163.1) Par.?
puradhyāmavacāsarjanimbārkāgurudārubhiḥ // (163.2) Par.?
dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ / (164.1) Par.?
dhūpanasyāñjanottrāsā ye coktāścittavaikṛte // (164.2) Par.?
daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati / (165.1) Par.?
viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ // (165.2) Par.?
yathāsvaṃ ca sirāṃ vidhyed aśāntau viṣamajvare / (166.1) Par.?
kevalānilavīsarpavisphoṭābhihatajvare // (166.2) Par.?
sarpiḥpānahimālepasekamāṃsarasāśanam / (167.1) Par.?
kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam // (167.2) Par.?
grahotthe bhūtavidyoktaṃ balimantrādi sādhanam / (168.1) Par.?
oṣadhigandhaje pittaśamanaṃ viṣajid viṣe // (168.2) Par.?
iṣṭairarthair manojñaiśca yathādoṣaśamena ca / (169.1) Par.?
hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet // (169.2) Par.?
krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ / (170.1) Par.?
bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau // (170.2) Par.?
śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ / (171.1) Par.?
te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ // (171.2) Par.?
tasmād doṣānusāreṇa teṣvāhārādi kalpayet / (172.1) Par.?
na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ // (172.2) Par.?
jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret / (173.1) Par.?
karuṇārdraṃ manaḥ śuddhaṃ sarvajvaravināśanam // (173.2) Par.?
tyajed ā balalābhācca vyāyāmasnānamaithunam / (174.1) Par.?
gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam // (174.2) Par.?
na vijvaro 'pi sahasā sarvānnīno bhavet tathā / (175.1) Par.?
nivṛtto 'pi jvaraḥ śīghraṃ vyāpādayati durbalam // (175.2) Par.?
sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ / (176.1) Par.?
tasyāṃ tasyām avasthāyāṃ tat tat kuryād bhiṣagjitam // (176.2) Par.?
oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ / (177.1) Par.?
prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram // (177.2) Par.?
Duration=0.65840005874634 secs.