UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4027
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi // (1)
Par.?
ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti // (2) Par.?
trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ // (3)
Par.?
teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye // (4)
Par.?
apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti // (5)
Par.?
Duration=0.011987924575806 secs.