Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śulbābhramāha ghanetyādi // (1) Par.?
ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam // (2) Par.?
atra śulbaṃ kīdṛśaṃ prayojyaṃ tadāha / (3.1) Par.?
dvāvarkau mlecchanepālau rase nepāla uttamaḥ / (3.2) Par.?
ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // (3.3) Par.?
mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ / (4.1) Par.?
miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi / (4.2) Par.?
iti ato nepālakaṃ grāhyamityarthaḥ // (4.3) Par.?
tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti // (5) Par.?
atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ // (6) Par.?
śulbābhracāraṇavidhānamāha itītyādi // (7) Par.?
iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ // (8) Par.?
tataḥ śulvābhraṃ rasendraḥ pāradaścarati grasati // (9) Par.?
lohakhalvasya kathanāt taptakhalvake mardanaṃ kuryāditi tātparyārthaḥ // (10) Par.?
Duration=0.024543046951294 secs.