Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śatanirvāhitādau samādividhānamāha śatetyādi // (1) Par.?
śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ // (2) Par.?
punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti // (3) Par.?
punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti // (4) Par.?
punaḥ pañcaviṃśatike sati pādaścaturthāṃśam // (5) Par.?
nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ // (6) Par.?
alpanirvyūḍhakramamāha aṣṭāṃśamityādi // (7) Par.?
tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ // (8) Par.?
Duration=0.031167984008789 secs.