Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bījasyāsya piṣṭīkaraṇamāha evamityādi // (1) Par.?
evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ // (2) Par.?
atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ // (3) Par.?
vidhyantaramāha tailenetyādinā // (4) Par.?
tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ // (5) Par.?
athaveti vidhānāntaraṃ darśayati // (6) Par.?
śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti // (7) Par.?
yathā vaṭakaḥ pācyastathāha pāka ityādi // (8) Par.?
vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ // (9) Par.?
kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ // (10) Par.?
tadvidhānamāha mṛdvityādi // (11) Par.?
māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet // (12) Par.?
kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti // (13) Par.?
aparaṃ cāha athavetyādi // (14) Par.?
athaveti prakārāntare // (15) Par.?
punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari // (16) Par.?
kena vidhinā pūrvoktena tailena vā amleneti // (17) Par.?
kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ // (18) Par.?
aparaṃ cāha evamityādi // (19) Par.?
evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ // (20) Par.?
drutagrāsaparimāṇo biḍayantrādiyogataḥ / (21.1) Par.?
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / (21.2) Par.?
prakārā yantrāṇāṃ iti śeṣaḥ // (21.3) Par.?
jāraṇabhedāstu / (22.1) Par.?
grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā / (22.2) Par.?
iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / (22.3) Par.?
iti // (22.4) Par.?
Duration=0.050872087478638 secs.