Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāgādhikārigandhakādīn āha // (1) Par.?
tatra gandhakaḥ kīdṛśaṃ rāgaṃ dadāti tatsvarūpamāha bāhya ityādi // (2) Par.?
gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ // (3) Par.?
Duration=0.010919094085693 secs.