Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaikrāntaprādhānyam āha nāgetyādi // (1) Par.?
evaṃlakṣaṇaṃ vaikrāntakaṃ jñātavyam // (2) Par.?
kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat // (3) Par.?
punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ // (4) Par.?
āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ // (5) Par.?
evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti // (6) Par.?
kena svasatvena svīyasāreṇeti // (7) Par.?
vaikrāntaprakāramāha nānetyādi // (8) Par.?
pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ // (9) Par.?
punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam // (10) Par.?
nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam // (11) Par.?
Duration=0.032860040664673 secs.