Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaikrāntasatvapātanamāha bhastretyādi // (1) Par.?
tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam // (2) Par.?
kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ // (3) Par.?
dhmātaṃ sat kiṃ syāttadāha tadityādi // (4) Par.?
sphuliṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati // (5) Par.?
punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ // (6) Par.?
tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ // (7) Par.?
yugmam // (8) Par.?
Duration=0.016249895095825 secs.