Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ / (1.1) Par.?
tathā parocitāḥ pūtā bhavantyamarajā giraḥ // (1.2) Par.?
atha krāmaṇapraśaṃsām āha itītyādi // (2) Par.?
uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ // (3) Par.?
kutaḥ kriyāyogāt kṛtyakaraṇāt // (4) Par.?
yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ // (5) Par.?
evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi // (6) Par.?
Duration=0.023598909378052 secs.