Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nāgamāha rājāvartaketyādi // (1) Par.?
rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ // (2) Par.?
taccāha ahītyādi // (3) Par.?
pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt // (4) Par.?
nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt // (5) Par.?
tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam // (6) Par.?
Duration=0.013695001602173 secs.