Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidhyantaramāha athavetyādi // (1) Par.?
darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ // (2) Par.?
punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ // (3) Par.?
punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt // (4) Par.?
taccāha madhye ityādi // (5) Par.?
pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ // (6) Par.?
punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ // (7) Par.?
taccāha liptvetyādi // (8) Par.?
etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ // (9) Par.?
evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati // (10) Par.?
yukto'yamarthaḥ // (11) Par.?
evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ // (12) Par.?
Duration=0.054775953292847 secs.