Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidhyantaramāha punarapītyādi // (1) Par.?
punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt // (2) Par.?
śodhanāya cūrṇamāha pathyetyādi // (3) Par.?
pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta // (4) Par.?
uṣṇajalasamamiti jñeyam // (5) Par.?
amunetyādi / (6.1) Par.?
amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam // (6.2) Par.?
kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ // (7) Par.?
Duration=0.016918897628784 secs.