Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ / (1.2) Par.?
kuto harītakī jātā tasyāstu kati jātayaḥ // (1.3) Par.?
rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ / (2.1) Par.?
nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam // (2.2) Par.?
ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate / (3.1) Par.?
kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati // (3.2) Par.?
praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi / (4.1) Par.?
aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt // (4.2) Par.?
papāta bindur medinyāṃ śakrasya pibato'mṛtam / (5.1) Par.?
tato divyātsamutpannā saptajātirharītakī // (5.2) Par.?
harītakyabhayā pathyā kāyasthā pūtanāmṛtā / (6.1) Par.?
haimavatyavyathā cāpi cetakī śreyasī śivā // (6.2) Par.?
vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca // (7) Par.?
vijayā rohiṇī caiva pūtanā cāmṛtābhayā / (8.1) Par.?
jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ // (8.2) Par.?
vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake / (9.1) Par.?
campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ // (9.2) Par.?
alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā / (10.1) Par.?
pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā // (10.2) Par.?
pañcarekhābhayā proktā jīvantī svarṇavarṇinī / (11.1) Par.?
trirekhā cetakī jñeyā saptānām iyamākṛtiḥ // (11.2) Par.?
vijayā sarvarogeṣu rohiṇī vraṇarohiṇī / (12.1) Par.?
pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā // (12.2) Par.?
akṣiroge'bhayā śastā jīvantī sarvarogahṛt / (13.1) Par.?
cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet // (13.2) Par.?
cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ / (14.1) Par.?
ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā // (14.2) Par.?
kācidāsvādamātreṇa kācidgandhena bhedayet / (15.1) Par.?
kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā // (15.2) Par.?
cetakīpādapacchāyāmupasarpanti ye narāḥ / (16.1) Par.?
bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ // (16.2) Par.?
cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ / (17.1) Par.?
tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ // (17.2) Par.?
nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām / (18.1) Par.?
cetakī paramā śastā hitā sukhavirecanī // (18.2) Par.?
saptānām api jātīnāṃ pradhānā vijayā smṛtā / (19.1) Par.?
sukhaprayogā sulabhā sarvarogeṣu śasyate // (19.2) Par.?
harītakī pañcarasālavaṇā tuvarā param / (20.1) Par.?
rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī // (20.2) Par.?
cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī / (21.1) Par.?
śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn // (21.2) Par.?
vaisvaryagrahaṇīrogavibandhaviṣamajvarān / (22.1) Par.?
gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān // (22.2) Par.?
kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā / (23.1) Par.?
aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet // (23.2) Par.?
svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā / (24.1) Par.?
kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā // (24.2) Par.?
pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā // (25) Par.?
prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate / (26.1) Par.?
hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā // (26.2) Par.?
karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ / (27.1) Par.?
yatastato neti cintyaṃ dhātrīlakucayoryathā // (27.2) Par.?
pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ / (28.1) Par.?
vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ / (28.2) Par.?
snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi / (28.3) Par.?
nimajjetsā praśastā ca kathitātiguṇapradā // (28.4) Par.?
navādiguṇayuktatvaṃ tathaikatra dvikarṣatā / (29.1) Par.?
harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate // (29.2) Par.?
carvitā vardhayatyagniṃ peṣitā malaśodhinī / (30.1) Par.?
svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut // (30.2) Par.?
unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām / (31.1) Par.?
visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena // (31.2) Par.?
annapānakṛtān doṣān vātapittakaphodbhavān / (32.1) Par.?
harītakī haratyāśu bhuktasyopari yojitā // (32.2) Par.?
lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā / (33.1) Par.?
ghṛtena vātajān rogān sarvarogān guḍānvitā // (33.2) Par.?
sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt / (34.1) Par.?
varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā // (34.2) Par.?
adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca / (35.1) Par.?
pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet // (35.2) Par.?
vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ / (36.1) Par.?
kalidrumo bhūtavāsastathā kaliyugālayaḥ // (36.2) Par.?
vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut / (37.1) Par.?
uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam // (37.2) Par.?
rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam / (38.1) Par.?
vibhītamajjā tṛṭchardikaphavātaharo laghuḥ / (38.2) Par.?
kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ // (38.3) Par.?
triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā // (39) Par.?
harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ / (40.1) Par.?
raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam // (40.2) Par.?
hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ / (41.1) Par.?
kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit // (41.2) Par.?
yasya yasya phalasyeha vīryaṃ bhavati yādṛśam / (42.1) Par.?
tasya tasyaiva vīryeṇa majjānamapi nirdiśet // (42.2) Par.?
pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ / (43.1) Par.?
phalatrikaṃ ca triphalā sā varā ca prakīrtitā // (43.2) Par.?
triphalā kaphapittaghnī mehakuṣṭhaharā sarā / (44.1) Par.?
cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī // (44.2) Par.?
śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam / (45.1) Par.?
ūṣaṇaṃ kaṭubhadraṃ ca śṛṅgaveraṃ mahauṣadham // (45.2) Par.?
śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ / (46.1) Par.?
snigdhoṣṇā madhurā pāke kaphavātavibandhanut // (46.2) Par.?
vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān / (47.1) Par.?
hanti ślīpadaśothārśaānāhodaramārutān // (47.2) Par.?
āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat / (48.1) Par.?
saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā // (48.2) Par.?
vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet / (49.1) Par.?
śaktivibandhabhede syādyato na malapātane // (49.2) Par.?
ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā / (50.1) Par.?
ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā // (50.2) Par.?
kaṭukā madhurā pāke rūkṣā vātakaphāpahā / (51.1) Par.?
ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ // (51.2) Par.?
bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam / (52.1) Par.?
agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam // (52.2) Par.?
kuṣṭhaṣāṇḍvāmaye kṛcchre raktapitte vraṇe jvare / (53.1) Par.?
dāhe nidāghaśarador naiva pūjitam ārdrakam // (53.2) Par.?
pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā / (54.1) Par.?
upakulyoṣaṇā śauṇḍī kolā syāt tīkṣṇataṇḍulā // (54.2) Par.?
pippalī dīpanī vṛṣyā svādupākā rasāyanī / (55.1) Par.?
anuṣṇā kaṭukā snigdhā vātaśleṣmaharī laghuḥ // (55.2) Par.?
pippalī recanī hanti śvāsakāsodarajvarān / (56.1) Par.?
kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān // (56.2) Par.?
ārdrā kaphapradā snigdhā śītalā madhurā guruḥ / (57.1) Par.?
pittapraśamanī sā tu śuṣkā pittaprakopiṇī // (57.2) Par.?
pippalī madhusaṃyuktā medaḥkaphavināśinī / (58.1) Par.?
śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī // (58.2) Par.?
jīrṇajvare'gnimāndye ca śasyate guḍapippalī / (59.1) Par.?
kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut / (59.2) Par.?
dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ // (59.3) Par.?
maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam // (60) Par.?
maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit / (61.1) Par.?
uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet // (61.2) Par.?
tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru / (62.1) Par.?
kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam // (62.2) Par.?
viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate / (63.1) Par.?
kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate // (63.2) Par.?
tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān / (64.1) Par.?
gulmamehakaphasthaulyamedaḥślīpadapīnasān // (64.2) Par.?
granthikaṃ pippalīmūlamūṣaṇaṃ caṭakāśiraḥ / (65.1) Par.?
dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu // (65.2) Par.?
rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham / (66.1) Par.?
ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham // (66.2) Par.?
tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam / (67.1) Par.?
vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe // (67.2) Par.?
bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā / (68.1) Par.?
kaṇāmūlaguṇaṃ cavyaṃ viśeṣād gudajāpaham // (68.2) Par.?
cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī / (69.1) Par.?
kapivallī kolavallī śreyasī vaśiraśca sā // (69.2) Par.?
gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī / (70.1) Par.?
uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn // (70.2) Par.?
citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ / (71.1) Par.?
citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ // (71.2) Par.?
rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut / (72.1) Par.?
vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt // (72.2) Par.?
pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ / (73.1) Par.?
pañcabhiḥ kolamātraṃ yatpañcakolaṃ taducyate // (73.2) Par.?
pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam / (74.1) Par.?
tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut / (74.2) Par.?
gulmaplīhodarānāhaśūlaghnaṃ pittakopanam // (74.3) Par.?
pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam / (75.1) Par.?
pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham // (75.2) Par.?
yavānikogragandhā ca brahmadarbhājamodikā // (76) Par.?
saivoktā dīpyakā dīpyā tathā syād yavasāhvayā / (77.1) Par.?
yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ // (77.2) Par.?
dīpanī ca tathā tiktā pittalā śukraśūlahṛt / (78.1) Par.?
vātaśleṣmodarānāhagulmaplīhakṛmipraṇut // (78.2) Par.?
ajamodā kharāśvā ca māyūrī dīpyakas tathā / (79.1) Par.?
tathā brahmakuśā proktā kāravī locamastakā // (79.2) Par.?
ajamodā kaṭustīkṣṇā dīpanī kaphavātanut / (80.1) Par.?
uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ / (80.2) Par.?
netrāmayakṛmicchardihikkāvastirujo haret // (80.3) Par.?
pārasīkayavānī tu yavānīsadṛśī guṇaiḥ / (81.1) Par.?
viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ // (81.2) Par.?
jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ // (82) Par.?
kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ / (83.1) Par.?
kālājājī tu suṣavī kālikā copakālikā // (83.2) Par.?
pṛthvīkā kāravī pṛthvī pṛthukṛṣṇopakuñcikā / (84.1) Par.?
upakuñcī ca kuñcī ca bṛhajjīraka ityapi // (84.2) Par.?
jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu / (85.1) Par.?
saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt // (85.2) Par.?
jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham / (86.1) Par.?
cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt // (86.2) Par.?
dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakaṃ tathā / (87.1) Par.?
kunaṭī dhenukā chattrā kustumburu vitunnakam // (87.2) Par.?
dhānyakaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu / (88.1) Par.?
tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam // (88.2) Par.?
jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut / (89.1) Par.?
tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut / (89.2) Par.?
ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam // (89.3) Par.?
śatapuṣpā śatāhvā ca madhurā kāravī misiḥ / (90.1) Par.?
atilambī sitacchattrā saṃhitachattrikāpi ca // (90.2) Par.?
chattrā śāleyaśālīnau miśreyā madhurā misiḥ / (91.1) Par.?
śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ // (91.2) Par.?
uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt / (92.1) Par.?
miśreyā tadguṇā proktā viśeṣād yoniśūlanut // (92.2) Par.?
agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt / (93.1) Par.?
rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret // (93.2) Par.?
methikā methinī methī dīpanī bahupattrikā / (94.1) Par.?
bodhinī bahubījā ca jyotirgandhaphalā tathā // (94.2) Par.?
vallarī cakrikā manthā miśrapuṣpā ca kairavī / (95.1) Par.?
kuñcikā bahuparṇī ca pītabījā municchadā // (95.2) Par.?
methikā vātaśamanī śleṣmaghnī jvaranāśinī / (96.1) Par.?
tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā // (96.2) Par.?
candrikā carmahantrī ca paśumehanakārikā / (97.1) Par.?
nandinī kāravī bhadrā vāsapuṣpā suvāsarā // (97.2) Par.?
candraśūraṃ hitaṃ hikkāvātaśleṣmātisāriṇām / (98.1) Par.?
asṛgvātagadadveṣi balapuṣṭivivardhanam // (98.2) Par.?
methikā candraśūraś ca kālājājī yavānikā / (99.1) Par.?
etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam // (99.2) Par.?
taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam / (100.1) Par.?
ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām // (100.2) Par.?
sahasravedhi jatukaṃ vāhlīkaṃ hiṅgu rāmaṭham // (101) Par.?
hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut / (102.1) Par.?
śūlagulmodarānāhakṛmighnaṃ pittavardhanam // (102.2) Par.?
vacogragandhā ṣaḍgranthā golomī śataparvikā / (103.1) Par.?
kṣudrapattrī ca maṅgalyā jaṭilogrā ca lomaśā // (103.2) Par.?
vacogragandhā kaṭukā tiktoṣṇā vāntivahnikṛt / (104.1) Par.?
vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī / (104.2) Par.?
apasmārakaphonmādabhūtajantvanilān haret // (104.3) Par.?
pārasīkavacā śuklā proktā haimavatīti sā / (105.1) Par.?
haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ // (105.2) Par.?
sugandhāpyugragandhā ca viśeṣātkaphakāsanut / (106.1) Par.?
susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī // (106.2) Par.?
sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā // (107) Par.?
dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt / (108.1) Par.?
vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī // (108.2) Par.?
vātavyādhīnapasmāramunmādaṃ tanuvedanām / (109.1) Par.?
vyapohati viśeṣeṇa phiraṅgāmayanāśinī // (109.2) Par.?
havuṣā vapuṣā visrā parāśvatthaphalā matā / (110.1) Par.?
matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī // (110.2) Par.?
havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ / (111.1) Par.?
pittodarasamīrārśograhaṇīgulmaśūlahṛt / (111.2) Par.?
parāpyetadguṇā proktā rūpabhedo dvayor api // (111.3) Par.?
puṃsi klībe viḍaṅgaḥ syātkṛmighno jantunāśanaḥ / (112.1) Par.?
taṇḍulāśca tathā vellam amoghā citrataṇḍulā // (112.2) Par.?
viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu / (113.1) Par.?
śūlādhmānodaraśleṣmakṛmivātavibandhanut // (113.2) Par.?
tumburuḥ saurabhaḥ sauro vanajaḥ sānujo 'ndhakaḥ // (114) Par.?
tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu / (115.1) Par.?
rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca // (115.2) Par.?
vātaśleṣmākṣikarṇauṣṭhaśirāruggurutākṛmīn / (116.1) Par.?
kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet // (116.2) Par.?
syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā / (117.1) Par.?
tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī ca vaiṇavī // (117.2) Par.?
vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā / (118.1) Par.?
tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ / (118.2) Par.?
haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit // (118.3) Par.?
samudraphenaḥ phenaśca ḍiṇḍīro 'bdhikaphas tathā // (119) Par.?
samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ / (120.1) Par.?
kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ // (120.2) Par.?
jīvakarṣabhakau mede kākolyau ṛddhivṛddhike / (121.1) Par.?
aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ // (121.2) Par.?
aṣṭavargo himaḥ svādur bṛṃhaṇaḥ śukralo guruḥ / (122.1) Par.?
bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ / (122.2) Par.?
vātapittāsratṛḍdāhajvaramehakṣayapraṇut // (122.3) Par.?
jīvakarṣabhakau jñeyau himādriśikharodbhavau / (123.1) Par.?
rasonakandavatkandau niḥsārau sūkṣmapattrakau // (123.2) Par.?
jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat / (124.1) Par.?
jīvako madhuraḥ śṛṅgo hrasvāṅgaḥ kūrcaśīrṣakaḥ // (124.2) Par.?
ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi / (125.1) Par.?
jīvakarṣabhakau balyau śītau śukrakaphapradau // (125.2) Par.?
madhurau pittadāhāsrakārśyavātakṣayāpahau // (126) Par.?
mahāmedābhidhaḥ kando moraṅgādau prajāyate / (127.1) Par.?
mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ // (127.2) Par.?
śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ / (128.1) Par.?
mahāmedābhidho jñeyo medālakṣaṇamucyate // (128.2) Par.?
śuklakando nakhacchedyo medodhātumiva sravet / (129.1) Par.?
yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ // (129.2) Par.?
śalyaparṇī maṇicchidrā medā medobhavādhvarā / (130.1) Par.?
mahāmedā vasucchidrā tridantī devatāmaṇiḥ // (130.2) Par.?
medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham / (131.1) Par.?
bṛṃhaṇaṃ śītalaṃ pittaraktavātajvarapraṇut // (131.2) Par.?
jāyate kṣīrakākolī mahāmedodbhavasthale // (132) Par.?
yatra syāt kṣīrakākolī kākolī atra jāyate / (133.1) Par.?
pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān // (133.2) Par.?
sa proktaḥ kṣīrakākolī kākolīliṅgamucyate / (134.1) Par.?
yathā syāt kṣīrakākolī kākolyapi tathā bhavet // (134.2) Par.?
eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api / (135.1) Par.?
kākolī vāyasolī ca vīrā kāyasthikā tathā // (135.2) Par.?
sā śuklā kṣīrakākolī vayaḥsthā kṣīravallikā / (136.1) Par.?
kathitā kṣīriṇī dhīrā kṣīraśuklā payasvinī // (136.2) Par.?
kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru / (137.1) Par.?
bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham // (137.2) Par.?
ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale / (138.1) Par.?
śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ // (138.2) Par.?
sa eva ṛddhirvṛddhiśca bhedam apyetayor bruve / (139.1) Par.?
tūlagranthisamā ṛddhir vāmāvartaphalā ca sā // (139.2) Par.?
vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ / (140.1) Par.?
ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime // (140.2) Par.?
ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ / (141.1) Par.?
prāṇaiśvaryakarī mūrchāraktapittavināśinī // (141.2) Par.?
vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā / (142.1) Par.?
vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā // (142.2) Par.?
rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ / (143.1) Par.?
tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak / (143.2) Par.?
mukhyasadṛśaḥ pratinidhiḥ // (143.3) Par.?
medājīvakakākolyṛddhidvaṃdve 'pi cāsati / (144.1) Par.?
varīvidāryaśvagandhāvārāhīś ca kramāt kṣipet / (144.2) Par.?
medāmahāmedāsthāne śatāvarīmūlam / (144.3) Par.?
jīvakarṣabhakasthāne vidārīmūlam / (144.4) Par.?
kākolīkṣīrakākolīsthāne aśvagandhāmūlam / (144.5) Par.?
ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet // (144.6) Par.?
yaṣṭīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā / (145.1) Par.?
anyat klītanakaṃ tattu bhavettoye madhūlikā // (145.2) Par.?
yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt / (146.1) Par.?
susnigdhā śukralā keśyā svaryā pittānilāsrajit / (146.2) Par.?
vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā // (146.3) Par.?
kāmpillaḥ karkaśaś candro raktāṅgo rocano 'pi ca / (147.1) Par.?
kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān / (147.2) Par.?
hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut // (147.3) Par.?
āragvadho rājavṛkṣaḥ śamyākaścaturaṅgulaḥ / (148.1) Par.?
ārevato vyādhighātaḥ kṛtamālaḥ suvarṇakaḥ // (148.2) Par.?
karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ / (149.1) Par.?
āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ // (149.2) Par.?
jvarahṛdrogapittāsravātodāvartaśūlanut / (150.1) Par.?
tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham // (150.2) Par.?
jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param // (151) Par.?
kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā / (152.1) Par.?
aśokā matsyaśakalā cakrāṅgī śakulādanī // (152.2) Par.?
matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī / (153.1) Par.?
kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ // (153.2) Par.?
bhedinī dīpanī hṛdyā kaphapittajvarāpahā / (154.1) Par.?
pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // (154.2) Par.?
kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ // (155) Par.?
kāṇḍatikto 'nāryatikto bhūnimbo rāmasenakaḥ / (156.1) Par.?
kirātako'nyo naipālaḥ so 'rdhatikto jvarāntakaḥ // (156.2) Par.?
kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ / (157.1) Par.?
saṃnipātajvaraśvāsakaphapittāsradāhanut / (157.2) Par.?
kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut // (157.3) Par.?
uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā / (158.1) Par.?
kaliṅgaṃ cāpi kāliṅgaṃ tathā bhadrayavā api // (158.2) Par.?
kvacidindrasya nāmaiva bhavettadabhidhāyakam / (159.1) Par.?
phalānīndrayavās tasya tathā bhadrayavā api // (159.2) Par.?
indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam // (160) Par.?
jvarātīsāraraktārśovamivīsarpakuṣṭhanut / (161.1) Par.?
dīpanaṃ gudakīlāsravātāsraśleṣmaśūlajit // (161.2) Par.?
madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā / (162.1) Par.?
karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ // (162.2) Par.?
madano madhurastikto vīryoṣṇo lekhano laghuḥ / (163.1) Par.?
vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ / (163.2) Par.?
rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ // (163.3) Par.?
rāsnā yuktarasā rasyā suvahā rasanā rasā / (164.1) Par.?
elāparṇī ca surasā sugandhā śreyasī tathā // (164.2) Par.?
rāsnāmapācinī tiktā gurūṣṇā kaphavātajit // (165) Par.?
śothaśvāsasamīrāsravātaśūlodarāpahā / (166.1) Par.?
kāsajvaraviṣāśītivātikāmayasidhmahṛt // (166.2) Par.?
nākulī surasā nāgasugandhā gandhanākulī / (167.1) Par.?
nakuleṣṭā bhujaṃgākṣī sarpāṅgī viṣanāśinī // (167.2) Par.?
nākulī tuvarā tiktā kaṭukoṣṇā vināśayet / (168.1) Par.?
bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān // (168.2) Par.?
mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā / (169.1) Par.?
mayūravidalā keśī sahasrā bālamūlikā // (169.2) Par.?
mācikāmlā rase pāke kaṣāyā śītalā laghuḥ / (170.1) Par.?
pakvātisārapittāsrakaphakaṇṭhāmayāpahā // (170.2) Par.?
tejasvinī tejavatī tejohvā tejanī tathā / (171.1) Par.?
tejasvinī kaphaśvāsakāsāsyāmayavātahṛt / (171.2) Par.?
pācanyuṣṇā kaṭustiktā rucivahnipradīpinī // (171.3) Par.?
jyotiṣmatī syātkaṭabhī jyotiṣkā kaṅgunīti ca / (172.1) Par.?
pārāvatapadī piṇyā latā proktā kakundanī // (172.2) Par.?
jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit / (173.1) Par.?
atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā // (173.2) Par.?
kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam // (174) Par.?
kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu / (175.1) Par.?
hanti vātāsravīsarpakāsakuṣṭhamarutkaphān // (175.2) Par.?
uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat / (176.1) Par.?
padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ // (176.2) Par.?
pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān / (177.1) Par.?
hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut // (177.2) Par.?
kaṭuparṇī haimavatī hemakṣīrī himāvatī / (178.1) Par.?
hemāhvā pītadugdhā ca tanmūlaṃ cokamucyate // (178.2) Par.?
hemāhvā recanī tiktā bhedinyutkleśakāriṇī / (179.1) Par.?
kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut // (179.2) Par.?
śṛṅgī karkaṭaśṛṅgī ca syātkulīraviṣāṇikā / (180.1) Par.?
ajaśṛṅgī tu cakrā ca karkaṭākhyā ca kīrtitā // (180.2) Par.?
śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān / (181.1) Par.?
śvāsordhvavātatṛṭkāsahikkārucivamīnharet // (181.2) Par.?
kaṭphalaḥ somavalkaś ca kaiṭaryaḥ kumbhikāpi ca / (182.1) Par.?
śrīparṇikā kumudikā bhadrā bhadravatīti ca // (182.2) Par.?
kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān / (183.1) Par.?
hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ // (183.2) Par.?
bhārgī bhṛgubhavā padmā phañjī brāhmaṇayaṣṭikā / (184.1) Par.?
brāhmaṇyaṅgāravallī ca kharaśākaśca hañjikā // (184.2) Par.?
bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ / (185.1) Par.?
dīpanī tuvarā gulmaraktanunnāśayed dhruvam / (185.2) Par.?
śothakāsakaphaśvāsapīnasajvaramārutān // (185.3) Par.?
pāṣāṇabhedako'śmaghno giribhidbhinnayojinī / (186.1) Par.?
aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ // (186.2) Par.?
bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ / (187.1) Par.?
yonirogānpramehāṃśca plīhaśūlavraṇāni ca // (187.2) Par.?
dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā / (188.1) Par.?
subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā // (188.2) Par.?
dhātakī kaṭukā śītā mṛdukṛttuvarā laghuḥ / (189.1) Par.?
tṛṣṇātīsārapittāsraviṣakrimivisarpajit // (189.2) Par.?
mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā // (190) Par.?
maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi / (191.1) Par.?
rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā // (191.2) Par.?
bhaṇḍītakī ca gambhīrī mañjūṣā vastrarañjinī / (192.1) Par.?
mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt // (192.2) Par.?
gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk / (193.1) Par.?
raktātīsārakuṣṭhāsravisarpavraṇamehanut // (193.2) Par.?
syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi / (194.1) Par.?
kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham // (194.2) Par.?
lākṣā palaṃkaṣālakto yāvo vṛkṣāmayo jatuḥ / (195.1) Par.?
lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ // (195.2) Par.?
anuṣṇā kaphapittāsrahikkākāsajvarapraṇut / (196.1) Par.?
vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā // (196.2) Par.?
alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ // (197) Par.?
haridrā kāñcanī pītā niśākhyā varavarṇinī / (198.1) Par.?
kṛmighnī haladī yoṣitpriyā haṭṭavilāsinī // (198.2) Par.?
haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut / (199.1) Par.?
varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā // (199.2) Par.?
dārvībhedāmragandhā ca surabhīdāru dāru ca / (200.1) Par.?
karpūrā padmapattrā syāt surīmat suratārakā // (200.2) Par.?
āmragandhir haridrā yā sā śītā vātalā matā / (201.1) Par.?
pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī // (201.2) Par.?
araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ // (202) Par.?
dārvī dāruharidrā ca parjanyā parjanīti ca / (203.1) Par.?
kaṭaṃkaṭerī pītā ca bhavetsaiva pacampacā / (203.2) Par.?
saiva kālīyakaḥ proktastathā kāleyako'pi ca // (203.3) Par.?
pītadruśca haridraśca pītadāru ca pītakam / (204.1) Par.?
dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut // (204.2) Par.?
dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam / (205.1) Par.?
tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam // (205.2) Par.?
rasāñjana
rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ ca tārkṣyajam / (206.1) Par.?
rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut // (206.2) Par.?
uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt // (207) Par.?
avalgujo vākucī syāt somarājī suparṇikā / (208.1) Par.?
śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca // (208.2) Par.?
somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā / (209.1) Par.?
vākucī madhurā tiktā kaṭupākā rasāyanī // (209.2) Par.?
viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut / (210.1) Par.?
rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut // (210.2) Par.?
tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu / (211.1) Par.?
keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut // (211.2) Par.?
cakramardaḥ prapunnāṭī dadrughno meṣalocanaḥ / (212.1) Par.?
padmāṭaḥ syādeḍagajaścakrī puṃnāṭa ityapi // (212.2) Par.?
cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ / (213.1) Par.?
hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret // (213.2) Par.?
hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān / (214.1) Par.?
gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam // (214.2) Par.?
viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā / (215.1) Par.?
śuklakandā copaviṣā bhaṅgurā ghuṇavallabhā // (215.2) Par.?
viṣā soṣṇā kaṭustiktā pācanī dīpanī haret / (216.1) Par.?
kaphapittātisārāmaviṣakāsavamikrimīn // (216.2) Par.?
lodhras tilvas tirīṭaśca śāvaro gālavastathā // (217) Par.?
dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ / (218.1) Par.?
jīrṇapattro bṛhatpattraḥ paṭṭī lākṣāprasādanaḥ // (218.2) Par.?
lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut / (219.1) Par.?
kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt // (219.2) Par.?
laśunastu rasonaḥ syādugragandho mahauṣadham / (220.1) Par.?
ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ // (220.2) Par.?
yadāmṛtaṃ vainateyo jahāra surasattamāt / (221.1) Par.?
tadā tato'patad binduḥ sa rasono'bhavadbhuvi // (221.2) Par.?
pañcabhiś ca rasair yukto rasenāmlena varjitaḥ / (222.1) Par.?
tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ // (222.2) Par.?
kaścāpi mūleṣu tiktaḥ pattreṣu saṃsthitaḥ / (223.1) Par.?
nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ / (223.2) Par.?
bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ // (223.3) Par.?
rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ / (224.1) Par.?
rase pāke ca kaṭukastīkṣṇo madhurako mataḥ // (224.2) Par.?
bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ / (225.1) Par.?
balavarṇakaro medhāhito netryo rasāyanaḥ // (225.2) Par.?
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān / (226.1) Par.?
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti // (226.2) Par.?
madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām / (227.1) Par.?
vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam / (227.2) Par.?
rasonamaśnanpuruṣastyajedetānnirantaram // (227.3) Par.?
onion
palāṇḍur yavaneṣṭaśca durgandho mukhadūṣakaḥ / (228.1) Par.?
palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ // (228.2) Par.?
svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ / (229.1) Par.?
harate kevalaṃ vātaṃ balavīryakaro guruḥ // (229.2) Par.?
bhallātakaṃ triṣu proktam aruṣko 'ruṣkaro 'gnikaḥ / (230.1) Par.?
tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt // (230.2) Par.?
bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu / (231.1) Par.?
kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam // (231.2) Par.?
medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram / (232.1) Par.?
kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn // (232.2) Par.?
tanmajjā madhuro vṛṣyo bṛṃhaṇo vātapittahā / (233.1) Par.?
vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt // (233.2) Par.?
bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ / (234.1) Par.?
vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān / (234.2) Par.?
hanti gulmajvaraśvitravahnimāndyakṛmivraṇān // (234.3) Par.?
cannabis
bhaṅgā gañjāmātulānī mādinī vijayā jayā // (235) Par.?
bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ / (236.1) Par.?
tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī // (236.2) Par.?
opium poppy
tilabhedaḥ khasatilaḥ khākhasaścāpi sa smṛtaḥ / (237.1) Par.?
syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu // (237.2) Par.?
grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // (238) Par.?
dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam / (239.1) Par.?
muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam // (239.2) Par.?
opium
uktaṃ khasaphalakṣīramāphūkamahiphenakam / (240.1) Par.?
āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam / (240.2) Par.?
tathā khasaphalodbhūtavalkalaprāyamityapi // (240.3) Par.?
ucyante khasabījāni te khākhasatilā api // (241) Par.?
khasabījāni balyāni vṛṣyāṇi sugurūṇi ca / (242.1) Par.?
janayanti kaphaṃ tāni śamayanti samīraṇam // (242.2) Par.?
saindhava
saindhavo'strī śītaśivaṃ māṇimanthaṃ ca sindhujam / (243.1) Par.?
saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu / (243.2) Par.?
snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt // (243.3) Par.?
gaḍalavaṇa
śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā // (244) Par.?
guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam / (245.1) Par.?
tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca // (245.2) Par.?
sea salt:: synonyms
sāmudraṃ yattu lavaṇam akṣībaṃ vaśiraṃ ca tat / (246.1) Par.?
samudrajaṃ sāgarajaṃ lavaṇodadhisambhavam // (246.2) Par.?
sea salt:: medic. properties
sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru / (247.1) Par.?
nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca / (247.2) Par.?
śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam // (247.3) Par.?
viḍlavaṇa:: synonyms
viḍaṃ pākaṃ ca kṛtakaṃ tathā drāviḍamāsuram / (248.1) Par.?
viḍlavaṇa:: medic. properties
viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam / (248.2) Par.?
ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ // (248.3) Par.?
dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca / (249.1) Par.?
vibandhānāhaviṣṭambhahṛdruggauravaśūlanut // (249.2) Par.?
sauvarcala:: synonyms
sauvarcalaṃ syād rucakaṃ manthapākaṃ ca tanmatam / (250.1) Par.?
sauvarcala:: medic. properties
rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param // (250.2) Par.?
susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu / (251.1) Par.?
udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit // (251.2) Par.?
audbhida:: synonyms
audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam / (252.1) Par.?
audbhida:: medic. properties
kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam // (252.2) Par.?
caṇakāmla
caṇakāmlakamatyuṣṇaṃ dīpanaṃ dantaharṣaṇam / (253.1) Par.?
lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut // (253.2) Par.?
yavakṣāra
pākyaṃ kṣāro yavakṣāro yāvaśūko yavāgrajaḥ / (254.1) Par.?
svarikṣāra
svarjikāpi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ // (254.2) Par.?
kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikā / (255.1) Par.?
yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ // (255.2) Par.?
nihanti śūlavātāmaśleṣmaśvāsagalāmayān / (256.1) Par.?
pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān // (256.2) Par.?
svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt / (257.1) Par.?
suvarcikā svarjikāvad boddhavyā guṇato janaiḥ // (257.2) Par.?
ṭaṅkaṇa:: synonyms
saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate / (258.1) Par.?
ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt // (258.2) Par.?
kṣāradvaya
svarjikā yāvaśūkaśca kṣāradvayamudāhṛtam / (259.1) Par.?
trikṣāra
ṭaṅkaṇena yutaṃ tattu kṣāratrayamudīritam // (259.2) Par.?
militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param / (260.1) Par.?
palāśavajriśikhariciñcārkatilanālajāḥ // (260.2) Par.?
yavajaḥ svarjikā ceti kṣārāṣṭakam udāhṛtam / (261.1) Par.?
kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam // (261.2) Par.?
bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi / (262.1) Par.?
cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param // (262.2) Par.?
śūlagulmavibandhāmavātaśleṣmaharaṃ saram / (263.1) Par.?
vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt // (263.2) Par.?
Duration=0.98976492881775 secs.