Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puṃsi klībe ca karpūraḥ sitābhro himavālukaḥ / (1.1) Par.?
ghanasāraś candrasaṃjño himanāmāpi sa smṛtaḥ // (1.2) Par.?
karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ / (2.1) Par.?
surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ // (2.2) Par.?
tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ / (3.1) Par.?
karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ / (3.2) Par.?
pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram // (3.3) Par.?
cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ / (4.1) Par.?
kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ // (4.2) Par.?
mṛganābhir mṛgamadaḥ kathitastu sahasrabhit / (5.1) Par.?
kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā // (5.2) Par.?
kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk / (6.1) Par.?
kāśmīrī kapilacchāyā kastūrī trividhā smṛtā // (6.2) Par.?
kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet / (7.1) Par.?
kāśmīradeśasambhūtā kastūrī hy adhamā matā // (7.2) Par.?
kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ / (8.1) Par.?
kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt // (8.2) Par.?
latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ / (9.1) Par.?
cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt // (9.2) Par.?
gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt / (10.1) Par.?
kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut // (10.2) Par.?
śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ / (11.1) Par.?
gandhasāro malayajastathā candradyutiśca saḥ // (11.2) Par.?
svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam / (12.1) Par.?
granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate // (12.2) Par.?
candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu / (13.1) Par.?
śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut // (13.2) Par.?
kālīyakaṃ tu kālīyaṃ pītābhaṃ haricandanam // (14) Par.?
haripriyaṃ kālasāraṃ tathā kālānusāryakam / (15.1) Par.?
kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam // (15.2) Par.?
raktacandanam ākhyātaṃ raktāṅgaṃ kṣudracandanam / (16.1) Par.?
tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam // (16.2) Par.?
raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt / (17.1) Par.?
tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham // (17.2) Par.?
pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā / (18.1) Par.?
paṭṭarañjakamākhyātaṃ pattūraṃ ca kucandanam // (18.2) Par.?
pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut / (19.1) Par.?
haricandanavad vedyaṃ viśeṣāddāhanāśanam // (19.2) Par.?
candanāni tu sarvāṇi sadṛśāni rasādibhiḥ / (20.1) Par.?
gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ // (20.2) Par.?
aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā / (21.1) Par.?
vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdham anāryakam // (21.2) Par.?
agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam / (22.1) Par.?
laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut // (22.2) Par.?
kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati / (23.1) Par.?
aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ // (23.2) Par.?
devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca / (24.1) Par.?
mastadāru drukilimaṃ kilimaṃ surabhūruhaḥ // (24.2) Par.?
devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca / (25.1) Par.?
vibandhādhmānaśothāmatandrāhikkājvarāsrajit / (25.2) Par.?
pramehapīnasaśleṣmakāsakaṇḍūsamīranut // (25.3) Par.?
saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ / (26.1) Par.?
saralo madhuras tiktaḥ kaṭupākaraso laghuḥ // (26.2) Par.?
snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ / (27.1) Par.?
kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ // (27.2) Par.?
kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam / (28.1) Par.?
aparaṃ piṇḍatagaraṃ daṇḍahastī ca barhiṇam // (28.2) Par.?
tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam / (29.1) Par.?
viṣāpasmāraśūlākṣirogadoṣatrayāpaham // (29.2) Par.?
padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam / (30.1) Par.?
padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu // (30.2) Par.?
vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut / (31.1) Par.?
garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut // (31.2) Par.?
guggulur devadhūpaś ca jaṭāyuḥ kauśikaḥ puraḥ / (32.1) Par.?
kumbholūkhalakaṃ klībe mahiṣākṣaḥ palaṃkaṣaḥ // (32.2) Par.?
mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi / (33.1) Par.?
hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ // (33.2) Par.?
bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ / (34.1) Par.?
mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ // (34.2) Par.?
kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ / (35.1) Par.?
hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam // (35.2) Par.?
mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau / (36.1) Par.?
hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau // (36.2) Par.?
viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ / (37.1) Par.?
kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi // (37.2) Par.?
guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ / (38.1) Par.?
kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ // (38.2) Par.?
bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ / (39.1) Par.?
dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ // (39.2) Par.?
medomehāśmavātāṃś ca kledakuṣṭhāmamārutān / (40.1) Par.?
piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet // (40.2) Par.?
mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā / (41.1) Par.?
tiktatvātkaphajittena gugguluḥ sarvadoṣahā // (41.2) Par.?
sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ // (42) Par.?
snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ / (43.1) Par.?
nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ // (43.2) Par.?
śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ / (44.1) Par.?
purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ // (44.2) Par.?
amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam / (45.1) Par.?
madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ // (45.2) Par.?
śrīvāsaḥ saralasrāvaḥ śrīveṣṭo vṛkṣadhūpakaḥ / (46.1) Par.?
śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ // (46.2) Par.?
pittalo vātamūrdhākṣisvarogakaphāpahaḥ / (47.1) Par.?
rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut // (47.2) Par.?
rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ / (48.1) Par.?
devadhūpo yakṣadhūpastathā sarvarasaśca saḥ // (48.2) Par.?
rālo himo gurus tiktaḥ kaṣāyo grāhako haret / (49.1) Par.?
doṣāsrasvedavīsarpajvaravraṇavipādikāḥ / (49.2) Par.?
grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ // (49.3) Par.?
kundurustu mukundaḥ syātsugandhaḥ kunda ityapi // (50) Par.?
kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet / (51.1) Par.?
jvarasvedagrahālakṣmīmukharogakaphānilān // (51.2) Par.?
sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ / (52.1) Par.?
kapitailaṃ ca saṃkhyātastathā ca kapināmakaḥ // (52.2) Par.?
sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt / (53.1) Par.?
vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ // (53.2) Par.?
jātīphalaṃ jātikośaṃ mālatīphalamityapi / (54.1) Par.?
jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu / (54.2) Par.?
kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham // (54.3) Par.?
nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ / (55.1) Par.?
kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ // (55.2) Par.?
jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ // (56) Par.?
jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt / (57.1) Par.?
kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā // (57.2) Par.?
lavaṃgaṃ devakusumaṃ śrīsaṃjñaṃ śrīprasūnakam / (58.1) Par.?
lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam // (58.2) Par.?
dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt / (59.1) Par.?
tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet / (59.2) Par.?
kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam // (59.3) Par.?
elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca // (60) Par.?
bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ / (61.1) Par.?
sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ // (61.2) Par.?
rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā / (62.1) Par.?
hṛllāsaviṣabastyāsyaśirorugvamikāsanut // (62.2) Par.?
sūkṣmopakuñcikā tutthā koraṅgī drāviḍī truṭiḥ / (63.1) Par.?
elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt / (63.2) Par.?
rase tu kaṭukā śītā laghvī vātaharī matā // (63.3) Par.?
tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam / (64.1) Par.?
tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam // (64.2) Par.?
pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam / (65.1) Par.?
hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt // (65.2) Par.?
tvaksvādvī tu tanutvaksyāttathā dārusitā matā // (66) Par.?
uktā dārusitā svādvī tiktā cānilapittahṛt / (67.1) Par.?
surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā // (67.2) Par.?
pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam / (68.1) Par.?
pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu / (68.2) Par.?
nihanti kaphavātārśohṛllāsārucipīnasān // (68.3) Par.?
nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ / (69.1) Par.?
cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ // (69.2) Par.?
nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam // (70) Par.?
jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam / (71.1) Par.?
daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham // (71.2) Par.?
tvagelāpattrakais tulyais trisugandhi trijātakam / (72.1) Par.?
nāgakesarasaṃyuktaṃ cāturjātakam ucyate // (72.2) Par.?
taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt / (73.1) Par.?
laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham // (73.2) Par.?
kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam / (74.1) Par.?
saṃkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham // (74.2) Par.?
kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat / (75.1) Par.?
sūkṣmakesaram āraktaṃ padmagandhi taduttamam // (75.2) Par.?
vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam / (76.1) Par.?
ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram // (76.2) Par.?
kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam / (77.1) Par.?
īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram // (77.2) Par.?
kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit / (78.1) Par.?
tiktaṃ vamiharaṃ varṇyaṃ vyaṅgadoṣatrayāpaham // (78.2) Par.?
gorocanā tu maṅgalyā vandyā gaurī ca rocanā / (79.1) Par.?
gorocanā himā tiktā varṇyā maṅgalakāntidā / (79.2) Par.?
viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt // (79.3) Par.?
nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ taccakrakārakam // (80) Par.?
nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī / (81.1) Par.?
nakhadravyaṃ grahaśleṣmāvātāsrajvarakuṣṭhahṛt // (81.2) Par.?
laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham / (82.1) Par.?
alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu // (82.2) Par.?
bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca / (83.1) Par.?
bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam / (83.2) Par.?
hṛllāsārucivīsarpahṛdrogāmātisārajit // (83.3) Par.?
syādvīraṇaṃ vīratarur vīraṃ ca bahumūlakam / (84.1) Par.?
vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam // (84.2) Par.?
stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt / (85.1) Par.?
tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham // (85.2) Par.?
vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat / (86.1) Par.?
amṛṇālaṃ ca sevyaṃ ca samagandhikam ityapi // (86.2) Par.?
uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam // (87) Par.?
madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt / (88.1) Par.?
tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham // (88.2) Par.?
jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī / (89.1) Par.?
māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā / (89.2) Par.?
svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut // (89.3) Par.?
śaileyaṃ tu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam // (90) Par.?
śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu / (91.1) Par.?
kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt // (91.2) Par.?
mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam / (92.1) Par.?
kuruvindaśca saṃkhyāto 'paraḥ kroḍakaserukaḥ // (92.2) Par.?
bhadramustaṃ ca gundrā ca tathā nāgaramustakaḥ / (93.1) Par.?
mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam // (93.2) Par.?
kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt / (94.1) Par.?
anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate / (94.2) Par.?
tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam // (94.3) Par.?
karcūro vedhamukhyaśca drāviḍaḥ kalpakaḥ śaṭī / (95.1) Par.?
karcūro dīpano rucyaḥ kaṭukastikta eva ca // (95.2) Par.?
sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut / (96.1) Par.?
uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn // (96.2) Par.?
murā gandhakuṭī daityā surabhiḥ śālaparṇikā // (97) Par.?
murā tiktā himā svādvī laghvī pittānilāpahā / (98.1) Par.?
jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī // (98.2) Par.?
śaṭhī palāśī ṣaḍgranthā suvratā gandhamūlikā / (99.1) Par.?
gāndhārikā gandhavadhūr vadhūḥ palāśikā // (99.2) Par.?
bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ / (100.1) Par.?
tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī / (100.2) Par.?
śothakāsavraṇaśvāsaśūlasidhmagrahāpahā // (100.3) Par.?
priyaṅguḥ phalinī kāntā latā ca mahilāhvayā // (101) Par.?
gundrā gandhaphalā śyāmā viṣvaksenāṅganāpriyā / (102.1) Par.?
priyaṅguḥ śītalā tiktā tuvarānilapittahṛt // (102.2) Par.?
raktātiyogadaurgandhyasvedadāhajvarāpahā / (103.1) Par.?
gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā // (103.2) Par.?
tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru / (104.1) Par.?
vibandhādhmānabalakṛt saṃgrāhi kaphapittajit // (104.2) Par.?
reṇukā rājaputrī ca nandinī kapilā dvijā / (105.1) Par.?
bhasmagandhā pāṇḍuputrī smṛtā kauntī hareṇukā // (105.2) Par.?
reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ / (106.1) Par.?
pittalā dīpanī medhyā pācinī garbhapātinī / (106.2) Par.?
balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut // (106.3) Par.?
granthiparṇaṃ granthikaṃ ca kākapucchaṃ ca gucchakam / (107.1) Par.?
nīlapuṣpaṃ sugandhaṃ ca kathitaṃ tailaparṇakam // (107.2) Par.?
granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu / (108.1) Par.?
kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam // (108.2) Par.?
sthauṇeyakaṃ barhibarhaṃ śukabarhaṃ ca kukkuram / (109.1) Par.?
śīrṇaromaśukaṃ cāpi śukapuṣpaṃ śukacchadam // (109.2) Par.?
sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut // (110) Par.?
medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit / (111.1) Par.?
hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān // (111.2) Par.?
niśācaro dhanaharaḥ kitavo gaṇahāsaḥ / (112.1) Par.?
corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ / (112.2) Par.?
rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ // (112.3) Par.?
tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān / (113.1) Par.?
rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān // (113.2) Par.?
tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam / (114.1) Par.?
tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān / (114.2) Par.?
nihanty arucigulmāmavahnimāndyakṣayāmayān // (114.3) Par.?
kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam // (115) Par.?
kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam / (116.1) Par.?
āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt // (116.2) Par.?
snigdhoṣṇā kaphahṛt tiktā sugandhā gandhakokilā / (117.1) Par.?
gandhakokilayā tulyā vijñeyā gandhamālatī // (117.2) Par.?
lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu / (118.1) Par.?
iṣṭakāpathakaṃ savyaṃ naladaṃ ca vidātakam // (118.2) Par.?
lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit / (119.1) Par.?
tvagāmayasvedakṛcchradāhapittāsraroganut // (119.2) Par.?
elavālukam aileyaṃ sugandhi harivālukam / (120.1) Par.?
ailavālukam elālu kapitthaṃ pattram īritam // (120.2) Par.?
elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu / (121.1) Par.?
hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ / (121.2) Par.?
balāsaviṣapittāsrakuṣṭhamūtragadakrimīn // (121.3) Par.?
kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam / (122.1) Par.?
plavagopuragonardakaivartīmustakāni ca // (122.2) Par.?
mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam // (123) Par.?
vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam / (124.1) Par.?
kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut // (124.2) Par.?
spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ / (125.1) Par.?
samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi // (125.2) Par.?
spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut / (126.1) Par.?
kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt // (126.2) Par.?
parpaṭī rañjanī kṛṣṇā jatukā jananī janī / (127.1) Par.?
jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī // (127.2) Par.?
parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ / (128.1) Par.?
viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut // (128.2) Par.?
nalikā vidrumalatā kapotacaraṇā naṭī / (129.1) Par.?
dhamanyañjanakeśī ca nirmedhyā suṣirā nalī // (129.2) Par.?
nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt / (130.1) Par.?
kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā // (130.2) Par.?
prapauṇḍarīkaṃ pauṇḍaryaṃ cakṣuṣyaṃ pauṇḍarīyakam / (131.1) Par.?
pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam / (131.2) Par.?
cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut // (131.3) Par.?
Duration=0.65192890167236 secs.