Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ / (1.1) Par.?
rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ // (1.2) Par.?
tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam / (2.1) Par.?
hṛto vānarasainyena jaghāna raṇamūrdhani // (2.2) Par.?
hate tasminsurārātau rāvaṇe balagarvite / (3.1) Par.?
devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave // (3.2) Par.?
tatra ye vānarāḥ kecid rākṣasair nihatā raṇe / (4.1) Par.?
tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ // (4.2) Par.?
tato yeṣu pradeśeṣu kapigātrātparicyutāḥ / (5.1) Par.?
pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā // (5.2) Par.?
guḍūcī
guḍūcī madhuparṇī syād amṛtāmṛtavallarī / (6.1) Par.?
chinnā chinnaruhā chinnodbhavā vatsādanīti ca // (6.2) Par.?
jīvantī tantrikā somā somavallī ca kuṇḍalī / (7.1) Par.?
cakralakṣaṇikā dhīrā viśalyā ca rasāyanī // (7.2) Par.?
candrahāsā vayaḥsthā ca maṇḍalī devanirmitā / (8.1) Par.?
guḍūcī kaṭukā tiktā svādupākā rasāyanī // (8.2) Par.?
saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī / (9.1) Par.?
doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām // (9.2) Par.?
kāmalākuṣṭhavātāsrajvarakrimivamīn haret / (10.1) Par.?
pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // (10.2) Par.?
tāmbūlavallī
tāmbūlavallī tāmbūlī nāginī nāgavallarī / (11.1) Par.?
tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram // (11.2) Par.?
vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu / (12.1) Par.?
balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham // (12.2) Par.?
bilva
bilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāv api / (13.1) Par.?
śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt / (13.2) Par.?
vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ // (13.3) Par.?
gāmbhārī
gāmbhārī bhadraparṇī ca śrīparṇī madhuparṇikā / (14.1) Par.?
kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī // (14.2) Par.?
kṛṣṇavṛntā madhurasā mahākusumikāpi ca / (15.1) Par.?
kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ // (15.2) Par.?
dīpanī pācanī medhyā bhedinī bhramaśoṣajit / (16.1) Par.?
doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā // (16.2) Par.?
tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam / (17.1) Par.?
vātapittatṛṣāraktakṣayamūtravibandhanut // (17.2) Par.?
svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt / (18.1) Par.?
hanyāddāhatṛṣāvātaraktapittakṣatakṣayān // (18.2) Par.?
pāṭali
pāṭaliḥ pāṭalāmoghā madhudūtī phaleruhā / (19.1) Par.?
kṛṣṇavṛntā kuberākṣī kālasthālyalivallabhā // (19.2) Par.?
tāmrapuṣpī ca kathitāparā syātpāṭalā sitā / (20.1) Par.?
muṣkako mokṣako ghaṇṭāpāṭaliḥ kāṣṭhapāṭalā // (20.2) Par.?
pāṭalā tuvarā tiktānuṣṇā doṣatrayāpahā / (21.1) Par.?
aruciśvāsaśothāsracchardihikkātṛṣāharī // (21.2) Par.?
puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut / (22.1) Par.?
pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt // (22.2) Par.?
agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā / (23.1) Par.?
jayā jayantī tarkārī nādeyī vaijayantikā // (23.2) Par.?
agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt / (24.1) Par.?
pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ // (24.2) Par.?
śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ / (25.1) Par.?
maṇḍūkaparṇapattrorṇaśukanāsakuṭannaṭāḥ // (25.2) Par.?
dīrghavṛnto 'raluścāpi pṛthuśimbaḥ kaṭaṃbharaḥ / (26.1) Par.?
śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ / (26.2) Par.?
grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ // (26.3) Par.?
ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham // (27) Par.?
hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam / (28.1) Par.?
gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam // (28.2) Par.?
śrīphalaḥ sarvatobhadrā pāṭalā gaṇikārikā / (29.1) Par.?
śyonākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam // (29.2) Par.?
pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut / (30.1) Par.?
madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam // (30.2) Par.?
śāliparṇī sthirā saumyā triparṇī pīvarī guhā / (31.1) Par.?
vidārigandhā dīrghāṅgī dīrghapattrāṃśumatyapi // (31.2) Par.?
śāliparṇī guruśchardijvaraśvāsātisārajit // (32) Par.?
śoṣadoṣatrayaharī bṛṃhaṇyuktā rasāyanī / (33.1) Par.?
tiktā viṣaharī svāduḥ kṣatakāsakrimipraṇut // (33.2) Par.?
pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi / (34.1) Par.?
kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā // (34.2) Par.?
pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā / (35.1) Par.?
hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ // (35.2) Par.?
vārttākī kṣudrabhaṇṭākī mahatī bṛhatī kulī / (36.1) Par.?
hiṅgulī rāṣṭrikā siṃhī mahoṣṭrī duṣpradharṣiṇī // (36.2) Par.?
bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt / (37.1) Par.?
kaṭutiktāsyavairasyamalārocakanāśinī / (37.2) Par.?
uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit // (37.3) Par.?
kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā / (38.1) Par.?
kaṇṭālikā kaṇṭakinī dhāvanī bṛhatī tathā // (38.2) Par.?
śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā / (39.1) Par.?
garbhadā candramā candrī candrapuṣpā priyaṃkarī // (39.2) Par.?
kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ // (40) Par.?
rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān / (41.1) Par.?
nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān // (41.2) Par.?
tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet / (42.1) Par.?
śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu / (42.2) Par.?
hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān // (42.3) Par.?
tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī // (43) Par.?
gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ / (44.1) Par.?
gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi // (44.2) Par.?
palaṃkaṣā śvadaṃṣṭrā ca tathā syād ikṣugandhikā / (45.1) Par.?
gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ // (45.2) Par.?
madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ / (46.1) Par.?
pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // (46.2) Par.?
śāliparṇī pṛśniparṇī vārttākī kaṇṭakārikā / (47.1) Par.?
gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam // (47.2) Par.?
pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham / (48.1) Par.?
nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut // (48.2) Par.?
ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam / (49.1) Par.?
daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ / (49.2) Par.?
tandrāśothajvarānāhapārśvapīḍārucīr haret // (49.3) Par.?
jīvantī jīvanī jīvā jīvanīyā madhusravā / (50.1) Par.?
maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī // (50.2) Par.?
jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā / (51.1) Par.?
rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ // (51.2) Par.?
mudgaparṇī kākaparṇī sūryaparṇy alpikā sahā // (52.1) Par.?
kākamudgā ca sā proktā tathā mārjāragandhikā / (53.1) Par.?
mudgaparṇī himā rūkṣā tiktā svāduśca śukralā // (53.2) Par.?
cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut / (54.1) Par.?
doṣatrayaharī laghvī grahaṇyarśo'tisārajit // (54.2) Par.?
Duration=0.17809081077576 secs.