Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptadhātavaḥ
svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / (1.1) Par.?
sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // (1.2) Par.?
valīpalitakhālityakārśyābalyajarāmayān / (2.1) Par.?
nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // (2.2) Par.?
Gold
purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / (3.1) Par.?
patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ // (3.2) Par.?
kandarpadarpavidhvastacetaso jātavedasaḥ / (4.1) Par.?
patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // (4.2) Par.?
kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / (5.1) Par.?
gold:: names
svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // (5.2) Par.?
tapanīyaṃ ca gāṅgeyaṃ kaladhautaṃ ca kāñcanam / (6.1) Par.?
cāmīkaraṃ śātakumbhaṃ tathā kārtasvaraṃ ca // (6.2) Par.?
jāmbūnadaṃ jātarūpaṃ mahārajatamityapi // (7) Par.?
gold:: parīkṣā:: good quality
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (8.1) Par.?
tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // (8.2) Par.?
tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (9.1) Par.?
dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // (9.2) Par.?
gold:: med. properties
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / (10.1) Par.?
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // (10.2) Par.?
bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / (11.1) Par.?
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / (11.2) Par.?
viṣadvayakṣayonmādatridoṣajvaraśoṣajit // (11.3) Par.?
balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / (12.1) Par.?
asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // (12.2) Par.?
asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / (13.1) Par.?
karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // (13.2) Par.?
silver::mythical origin
tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / (14.1) Par.?
nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // (14.2) Par.?
agnis tatkālam apatat tasyaikasmād vilocanāt / (15.1) Par.?
tato rudraḥ samabhavad vaiśvānara iva jvalan // (15.2) Par.?
dvitīyād apatannetrād aśrubindustu vāmakāt / (16.1) Par.?
tasmādrajatamutpannamuktakarmasu yojayet // (16.2) Par.?
kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / (17.1) Par.?
silver:: synonyms
rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham // (17.2) Par.?
silver:: parīkṣā
snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / (18.1) Par.?
varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // (18.2) Par.?
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / (19.1) Par.?
dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // (19.2) Par.?
silver:: med. properties
rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / (20.1) Par.?
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (20.2) Par.?
pramehādikarogāṃśca nāśayatyacirāddhruvam // (20.3) Par.?
tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / (21.1) Par.?
vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // (21.2) Par.?
copper:: myth. origin
śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / (22.1) Par.?
tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // (22.2) Par.?
copper:: synonyms
tāmram audumbaraṃ śulbamudumbaramapi smṛtam / (23.1) Par.?
ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam // (23.2) Par.?
copper:: parīkṣā
japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / (24.1) Par.?
lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // (24.2) Par.?
copper:: parīkṣā:: bad quality
kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / (25.1) Par.?
lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // (25.2) Par.?
copper:: med. properties
tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (26.1) Par.?
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // (26.2) Par.?
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / (27.1) Par.?
śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // (27.2) Par.?
copper:: 8 doṣas
eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / (28.1) Par.?
dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // (28.2) Par.?
tin:: synonyms
raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / (29.1) Par.?
tin:: subtypes
kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // (29.2) Par.?
uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // (30) Par.?
tin:: medic. properties
raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / (31.1) Par.?
nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk // (31.2) Par.?
siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / (32.1) Par.?
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // (32.2) Par.?
yasada
yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / (33.1) Par.?
yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / (33.2) Par.?
cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // (33.3) Par.?
sīsa
dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // (34) Par.?
vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // (35) Par.?
lead:: synonyms
sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam / (36.1) Par.?
lead:: medic. properties
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (36.2) Par.?
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / (37.1) Par.?
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // (37.2) Par.?
pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / (38.1) Par.?
kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // (38.2) Par.?
iron:: myth. origin
purā lominadaityānāṃ nihatānāṃ surairyudhi / (39.1) Par.?
utpannāni śarīrebhyo lohāni vividhāni ca / (39.2) Par.?
iron:: synonyms
loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // (39.3) Par.?
iron:: saptadoṣāḥ
gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā / (40.1) Par.?
aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // (40.2) Par.?
iron:: medic. properties
lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru / (41.1) Par.?
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // (41.2) Par.?
kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / (42.1) Par.?
medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // (42.2) Par.?
ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / (43.1) Par.?
nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // (43.2) Par.?
jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / (44.1) Par.?
pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // (44.2) Par.?
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (45.1) Par.?
madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // (45.2) Par.?
sāraloha:: production
kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / (46.1) Par.?
lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / (46.2) Par.?
sāraloha:: medic. properties
lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // (46.3) Par.?
ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / (47.1) Par.?
chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati // (47.2) Par.?
kāntaloha
yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / (48.1) Par.?
taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // (48.2) Par.?
kāntaloha:: medic. properties
gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram / (49.1) Par.?
kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // (49.2) Par.?
plīhānam amlapittaṃ ca yakṛccāpi śirorujam // (50) Par.?
sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ / (51.1) Par.?
balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // (51.2) Par.?
maṇḍūra
dhmāyamānasya lohasya malaṃ maṇḍūramucyate / (52.1) Par.?
maṇḍūra:: synonyms
lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / (52.2) Par.?
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // (52.3) Par.?
upadhātavaḥ
saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / (53.1) Par.?
tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // (53.2) Par.?
upadhātuṣu sarveṣu tattaddhātuguṇā api / (54.1) Par.?
santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // (54.2) Par.?
svarṇamākṣika
svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // (55) Par.?
tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / (56.1) Par.?
svarṇamākṣikā:: concurrence with gold
kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // (56.2) Par.?
upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / (57.1) Par.?
tathā ca kāñcanābhāve dīyate svarṇamākṣikam // (57.2) Par.?
kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / (58.1) Par.?
na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // (58.2) Par.?
dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / (59.1) Par.?
svarṇamākṣika:: medic. properties
suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam // (59.2) Par.?
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / (60.1) Par.?
arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // (60.2) Par.?
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (61.1) Par.?
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat // (61.2) Par.?
tāramākṣika
tāramākṣikamanyattu tadbhavedrajatopamam / (62.1) Par.?
tāramākṣika:: concurrence with silver
kiṃcid rajatasāhityāt tāramākṣikamīritam // (62.2) Par.?
anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / (63.1) Par.?
na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // (63.2) Par.?
tāramākṣika:: medic. properties
svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / (64.1) Par.?
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / (64.2) Par.?
arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // (64.3) Par.?
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (65.1) Par.?
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat // (65.2) Par.?
tuttha
tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam / (66.1) Par.?
tuttha:: cooccurrence with copper
tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // (66.2) Par.?
kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / (67.1) Par.?
tuttha:: medic. properties
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // (67.2) Par.?
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (68.1) Par.?
viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // (68.2) Par.?
kāṃsya
tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / (69.1) Par.?
upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // (69.2) Par.?
kāṃsya:: medic. properties
kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / (70.1) Par.?
saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // (70.2) Par.?
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / (71.1) Par.?
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // (71.2) Par.?
pīttala
pīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate / (72.1) Par.?
rājarīti
rājarītirbrahmarītiḥ kapilā piṅgalāpi ca // (72.2) Par.?
brass:: production
rītir apyupadhātuḥ syāttāmrasya yasadasya ca / (73.1) Par.?
pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // (73.2) Par.?
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // (74) Par.?
brass:: medic. properties
rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / (75.1) Par.?
śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam // (75.2) Par.?
sindūra
sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / (76.1) Par.?
sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // (76.2) Par.?
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / (77.1) Par.?
sindūra:: medic. properties
sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (77.2) Par.?
bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // (77.3) Par.?
śilājatu
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (78.1) Par.?
niryāsavatpramuñcati tacchilājatu kīrtitam // (78.2) Par.?
sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham / (79.1) Par.?
śilājatu:: synonyms
śilājatvadrijatu ca śailaniryāsa ityapi // (79.2) Par.?
gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / (80.1) Par.?
mediz. Eigenschaften
śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // (80.2) Par.?
chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / (81.1) Par.?
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // (81.2) Par.?
apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn // (82) Par.?
Ver¦nderung versch. Metalle nach Behandlung mit śilājatu
sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / (83.1) Par.?
madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // (83.2) Par.?
rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca / (84.1) Par.?
tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // (84.2) Par.?
lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / (85.1) Par.?
vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // (85.2) Par.?
rasa
rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / (86.1) Par.?
tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // (86.2) Par.?
śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / (87.1) Par.?
taddehasārajātatvācchuklam accham abhūcca tat // (87.2) Par.?
Unterarten nach Farben/Kasten
kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / (88.1) Par.?
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // (88.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / (89.1) Par.?
śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / (89.2) Par.?
dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // (89.3) Par.?
pāradanāmāni
pārado rasadhātuśca rasendraśca mahārasaḥ // (90) Par.?
capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / (91.1) Par.?
mercury:: medic. properties
pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // (91.2) Par.?
yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ / (92.1) Par.?
sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // (92.2) Par.?
saṃskāra-Stufen <> trimūrti
svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / (93.1) Par.?
rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ // (93.2) Par.?
mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / (94.1) Par.?
ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // (94.2) Par.?
asādhyo yo bhavedrogo yasya nāsti cikitsitam / (95.1) Par.?
rasendro hanti taṃ rogaṃ narakuñjaravājinām // (95.2) Par.?
rasadoṣāḥ
malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / (96.1) Par.?
upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // (96.2) Par.?
malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / (97.1) Par.?
dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / (97.2) Par.?
vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // (97.3) Par.?
vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / (98.1) Par.?
ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // (98.2) Par.?
anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / (99.1) Par.?
tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // (99.2) Par.?
saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / (100.1) Par.?
dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // (100.2) Par.?
uparasāḥ
gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / (101.1) Par.?
kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // (101.2) Par.?
hiṅgula
hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / (102.1) Par.?
daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ // (102.2) Par.?
haṃsapādastṛtīyaḥ syādguṇavānuttarottaram // (103) Par.?
carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / (104.1) Par.?
japākusumasaṅkāśo haṃsapādo mahottamaḥ // (104.2) Par.?
darada:: medic. properties
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / (105.1) Par.?
hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // (105.2) Par.?
Herstellung von Quecksilber aus hiṅgula
ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / (106.1) Par.?
hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // (106.2) Par.?
gandhaka
śvetadvīpe purā devyā krīḍantyā rajasāplutam / (107.1) Par.?
dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau // (107.2) Par.?
prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / (108.1) Par.?
sulfur:: synonyms
gandhako gandhikaścāpi gandhapāṣāṇa ityapi // (108.2) Par.?
saugandhikaśca kathito balir balaraso'pi ca / (109.1) Par.?
sulfur:: subtypes:: colour
caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // (109.2) Par.?
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (110.1) Par.?
vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // (110.2) Par.?
sulfur:: medic. properties
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / (111.1) Par.?
pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / (111.2) Par.?
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // (111.3) Par.?
aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / (112.1) Par.?
saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // (112.2) Par.?
abhra:: myth. origin
purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / (113.1) Par.?
visphuliṅgāstatastasya gagane parisarpitāḥ // (113.2) Par.?
te nipeturghanadhvānācchikhareṣu mahībhṛtām / (114.1) Par.?
tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // (114.2) Par.?
abhra:: nirukti
tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / (115.1) Par.?
gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // (115.2) Par.?
abhra:: subtypes:: caste
viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / (116.1) Par.?
abhra:: subtypes:: colour
krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // (116.2) Par.?
praśasyate sitaṃ tāre raktaṃ tattu rasāyane / (117.1) Par.?
pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // (117.2) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (118.1) Par.?
muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // (118.2) Par.?
ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / (119.1) Par.?
dardura:: parīkṣā
darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // (119.2) Par.?
dardura:: medic. properties
golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / (120.1) Par.?
nāgābhra:: parīkṣā
nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // (120.2) Par.?
nāgābhra:: medic. properties
tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / (121.1) Par.?
vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // (121.2) Par.?
sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // (122) Par.?
abhrotpatti
abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / (123.1) Par.?
dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // (123.2) Par.?
mṛtābhraguṇāḥ
abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / (124.1) Par.?
hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // (124.2) Par.?
rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / (125.1) Par.?
dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // (125.2) Par.?
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / (126.1) Par.?
hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // (126.2) Par.?
haritāla
haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / (127.1) Par.?
haritāla:: subtypes
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // (127.2) Par.?
tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / (128.1) Par.?
svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // (128.2) Par.?
patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / (129.1) Par.?
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (129.2) Par.?
strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / (130.1) Par.?
haritāla:: medic. properties
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (130.2) Par.?
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // (130.3) Par.?
harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / (131.1) Par.?
vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // (131.2) Par.?
manaḥśilā
manaḥśilā manoguptā manohvā nāgajihvikā / (132.1) Par.?
naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // (132.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / (133.1) Par.?
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // (133.2) Par.?
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (134.1) Par.?
malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (134.2) Par.?
subtypes of añjana
añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / (135.1) Par.?
tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // (135.2) Par.?
valmīkaśikharākāraṃ bhinnamañjanasannibham / (136.1) Par.?
ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // (136.2) Par.?
srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / (137.1) Par.?
srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // (137.2) Par.?
kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / (138.1) Par.?
sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // (138.2) Par.?
srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / (139.1) Par.?
kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // (139.2) Par.?
ṭaṅkaṇa
ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // (140) Par.?
sphaṭī
sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / (141.1) Par.?
dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // (141.2) Par.?
sphaṭī:: medic. properties
sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / (142.1) Par.?
nihanti śvitravīsarpān yonisaṅkocakāriṇī // (142.2) Par.?
rājāvarta
rājāvartto nṛpāvarto rājanyāvarttakas tathā / (143.1) Par.?
āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca / (143.2) Par.?
rājāvarta:: medic. properties
rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / (143.3) Par.?
rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ // (143.4) Par.?
cumbaka
cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / (144.1) Par.?
cumbaka:: medic. properties
cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // (144.2) Par.?
gairika
gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā / (145.1) Par.?
suvarṇagairikaṃ tvanyattato raktataraṃ hi tat // (145.2) Par.?
gairika:: medic. properties
gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam / (146.1) Par.?
cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // (146.2) Par.?
khaṭikā
khaṭikā kaṭhinī cāpi lekhanī ca nigadyate / (147.1) Par.?
khaṭī dāhāsrajicchītā madhurā viṣaśothajit // (147.2) Par.?
lepādetadguṇā proktā bhakṣitā mṛttikāsamā / (148.1) Par.?
khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // (148.2) Par.?
vālukā
vālukā sikatā proktā śarkarā retajāpi ca / (149.1) Par.?
vālukā:: medic. properties
vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // (149.2) Par.?
kharparī
kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / (150.1) Par.?
kharparītuttha:: medic. properties
ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // (150.2) Par.?
kāsīsa
kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi / (151.1) Par.?
tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // (151.2) Par.?
kāsīsa:: medic. properties
kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā / (152.1) Par.?
vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / (152.2) Par.?
mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam // (152.3) Par.?
saurāṣṭrī
saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje // (153) Par.?
āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / (154.1) Par.?
saurāṣṭrī:: medic. properties
sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // (154.2) Par.?
kṛṣṇamṛttikā
mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / (155.1) Par.?
kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // (155.2) Par.?
paṅka
paṅkastu jalakalkaśca culukaḥ kardamo malaḥ / (156.1) Par.?
cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ / (156.2) Par.?
mud:: medic. properties
kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // (156.3) Par.?
kapardaka
kapardako varāṭaśca kapardī ca varāṭikā / (157.1) Par.?
kapardikā himā netrahitā sphoṭakṣayāpahā / (157.2) Par.?
karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // (157.3) Par.?
śaṅkha
śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ / (158.1) Par.?
śaṅkha:: medic. properties
śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // (158.2) Par.?
bola
bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ / (159.1) Par.?
myrrh:: medic. properties
bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / (159.2) Par.?
madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / (159.3) Par.?
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt // (159.4) Par.?
kaṅkuṣṭha
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (160.1) Par.?
kaṅkuṣṭha:: subtypes
tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // (160.2) Par.?
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (161.1) Par.?
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // (161.2) Par.?
kaṅkuṣṭha:: synonyms
kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca viraṅgaṃ kolakākulam // (162) Par.?
kaṅkuṣṭha:: medic. properties
kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / (163.1) Par.?
kṛmiśothodarādhmānagulmānāhakaphāpaham // (163.2) Par.?
ratnāni
dhanārthino janāḥ sarve ramante'sminnatīva yat / (164.1) Par.?
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // (164.2) Par.?
ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / (165.1) Par.?
tattu pāṣāṇabhedo'sti muktādi ca taducyate // (165.2) Par.?
navaratnāni
ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca / (166.1) Par.?
indranīlaśca gomedastathā vaidūryamityapi / (166.2) Par.?
mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // (166.3) Par.?
navamahāratnāni
muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // (167) Par.?
puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā / (168.1) Par.?
pravālayuktānyetāni mahāratnāni vai nava // (168.2) Par.?
vajra
hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / (169.1) Par.?
vajra:: colours
sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / (169.2) Par.?
vajra:: castes
pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // (169.3) Par.?
rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / (170.1) Par.?
kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // (170.2) Par.?
vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt / (171.1) Par.?
śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // (171.2) Par.?
vajra:: genders
puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / (172.1) Par.?
suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // (172.2) Par.?
puruṣāste samākhyātā rekhābinduvivarjitāḥ / (173.1) Par.?
rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // (173.2) Par.?
trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / (174.1) Par.?
teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // (174.2) Par.?
striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / (175.1) Par.?
napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // (175.2) Par.?
striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / (176.1) Par.?
sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ // (176.2) Par.?
aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / (177.1) Par.?
pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // (177.2) Par.?
vajra:: medic. properties
āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / (178.1) Par.?
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // (178.2) Par.?
gārutmata
gārutmataṃ marakatam aśmagarbho harinmaṇiḥ // (179) Par.?
māṇikya
māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam // (180) Par.?
puṣparāga
puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ // (181) Par.?
indranīla
nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam // (182) Par.?
vaiḍūrya
vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham // (183) Par.?
mauktika
mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / (184.1) Par.?
pearl:: origin
śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / (184.2) Par.?
veṇurete samākhyātāstajjñairmauktikayonayaḥ / (184.3) Par.?
pearl:: medic. properties
mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // (184.4) Par.?
pravāla
puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // (185) Par.?
ratnaguṇāḥ
ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / (186.1) Par.?
cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / (186.2) Par.?
maṅgalyāni manojñāni grahadoṣaharāṇi ca // (186.3) Par.?
kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / (187.1) Par.?
māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / (187.2) Par.?
devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // (187.3) Par.?
uparatnāni kācaśca karpūrāśmā tathaiva ca / (188.1) Par.?
muktāśuktistathā śaṅkha ityādīni bahūnyapi // (188.2) Par.?
guṇā yathaiva ratnānāmuparatneṣu te tathā / (189.1) Par.?
kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // (189.2) Par.?
viṣa
viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / (190.1) Par.?
vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ / (190.2) Par.?
saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca / (190.3) Par.?
hālāhalo brahmaputro viṣabhedā amī nava // (190.4) Par.?
vatsanābha
sinduvārasadṛkpatro vatsanābhyākṛtis tathā / (191.1) Par.?
yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // (191.2) Par.?
hāridra
haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // (192) Par.?
saktuka
yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // (193) Par.?
pradīpana
varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / (194.1) Par.?
mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // (194.2) Par.?
saurāṣṭrika
surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // (195) Par.?
śṛṅgika
yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / (196.1) Par.?
sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // (196.2) Par.?
kālakūṭa
devāsuraraṇe devairhatasya pṛthumālinaḥ / (197.1) Par.?
daityasya rudhirājjātastarur aśvatthasannibhaḥ / (197.2) Par.?
niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ / (197.3) Par.?
so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet // (197.4) Par.?
hālāhala
gostanābhaphalo gucchastālapatracchadastathā / (198.1) Par.?
tejasā yasya dahyante samīpasthā drumādayaḥ / (198.2) Par.?
asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye / (198.3) Par.?
dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // (198.4) Par.?
brahmaputra
varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / (199.1) Par.?
brahmaputraḥ sa vijñeyo jāyate malayācale // (199.2) Par.?
poison:: castes
brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / (200.1) Par.?
vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // (200.2) Par.?
rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / (201.1) Par.?
vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // (201.2) Par.?
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / (202.1) Par.?
āgneyaṃ vātakaphahṛdyogavāhi madāvaham // (202.2) Par.?
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / (203.1) Par.?
yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam // (203.2) Par.?
ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / (204.1) Par.?
tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // (204.2) Par.?
upaviṣa
arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / (205.1) Par.?
guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // (205.2) Par.?
Duration=0.73162508010864 secs.