UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2148
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1)
Par.?
kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe / (1.2)
Par.?
yena rūpeṇa deveśa dehāsanaparo bhavet // (1.3)
Par.?
śrīśiva uvāca / (2.1)
Par.?
anākulena deveśi jihvāṃ paramayatnataḥ / (2.2)
Par.?
tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ // (2.3)
Par.?
dantairdantān samāpīḍya kākīcañcuṃ samabhyaset / (3.1)
Par.?
bahuyonyuktavidhinā sarvakarmāṇi sādhayet // (3.2)
Par.?
athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye / (4.1)
Par.?
gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet // (4.2)
Par.?
nābhirandhre'thavā gulphaṃ dhārayed vāmahastake / (5.1)
Par.?
bahuyonyuktavidhinā cānyat sarvaṃ samāpayet // (5.2)
Par.?
mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā / (6.1)
Par.?
yathā hemagirirdevi yathā vegavatī nadī // (6.2)
Par.?
candrādikaṃ yathā devi cirajīvī tathā bhavet / (7.1)
Par.?
śrīdevī uvāca / (7.2)
Par.?
daśāvatāraṃ deveśa brūhi me jagatāṃ guro // (7.3)
Par.?
idānīṃ śrotumicchāmi kathayasva suvistarāt / (8.1)
Par.?
kā vā devī kathaṃbhūtā vada me parameśvara // (8.2)
Par.?
śrīśiva uvāca / (9.1)
Par.?
tārā devī nīlarūpā vagalā kūrmamūrtikā / (9.2)
Par.?
dhūmāvatī varāhaṃ syāt chinnamastā nṛsiṃhikā // (9.3)
Par.?
bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā / (10.1)
Par.?
tripurā jāmadagnyaḥ syād balabhadrastu bhairavī // (10.2) Par.?
mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī / (11.1)
Par.?
svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā // (11.2)
Par.?
iti te kathitaṃ devyavatāraṃ daśamameva hi / (12.1)
Par.?
etāsāṃ pūjanād devi mahādevasamo bhavet / (12.2)
Par.?
āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava // (12.3)
Par.?
Duration=0.073617935180664 secs.