Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svarṇa:: parīkṣā
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (1.1) Par.?
tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // (1.2) Par.?
tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (2.1) Par.?
dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // (2.2) Par.?
svarṇaśodhana
pattalīkṛtapatrāṇi hemno vahnau pratāpayet / (3.1) Par.?
niṣiñcettaptataptāni taile takre ca kāñjike // (3.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / (4.1) Par.?
evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // (4.2) Par.?
balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / (5.1) Par.?
asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // (5.2) Par.?
gold:: māraṇa
svarṇasya dviguṇaṃ sūtamamlena saha mardayet / (6.1) Par.?
tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (6.2) Par.?
golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / (7.1) Par.?
triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / (7.2) Par.?
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (7.3) Par.?
gold:: māraṇa:: niruttha
kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / (8.1) Par.?
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // (8.2) Par.?
golakena samaṃ gandhaṃ dattvā caivādharottaram // (9) Par.?
śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / (10.1) Par.?
evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // (10.2) Par.?
gold:: māraṇa:: niruttha
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (11.1) Par.?
kajjalīṃ hemapatrāṇi lepayetsamayā tayā // (11.2) Par.?
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (12.1) Par.?
dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // (12.2) Par.?
nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / (13.1) Par.?
vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // (13.2) Par.?
nirutthaṃ jāyate bhasma sarvakarmasu yojayet / (14.1) Par.?
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (14.2) Par.?
jvālāmukhī tathā hanyād yathā hanti manaḥśilā // (15) Par.?
gold:: māraṇa
śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / (16.1) Par.?
saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // (16.2) Par.?
tatastu galite hemni kalko'yaṃ dīyate samaḥ / (17.1) Par.?
punardhamedatitarāṃ yathā kalko vilīyate / (17.2) Par.?
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (17.3) Par.?
māritasvarṇaguṇāḥ
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / (18.1) Par.?
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // (18.2) Par.?
pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / (19.1) Par.?
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / (19.2) Par.?
viṣadvayakṣayonmādatridoṣajvaraśoṣajit // (19.3) Par.?
svarṇa:: asamyaṅmāritasvarṇaguṇāḥ
asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / (20.1) Par.?
karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // (20.2) Par.?
puṭapākapraśaṃsā
lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / (21.1) Par.?
salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // (21.2) Par.?
mahāpuṭa
gambhīre vistṛte kuṇḍe dvihaste caturasrake / (22.1) Par.?
vanopalasahasreṇa pūrite puṭanauṣadham // (22.2) Par.?
koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / (23.1) Par.?
vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // (23.2) Par.?
vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // (24) Par.?
gajapuṭaprakāra
sapādahastamānena kuṇḍe nimne tathāyate / (25.1) Par.?
vanopalasahasreṇa pūrṇe madhye vidhārayet // (25.2) Par.?
puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / (26.1) Par.?
adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / (26.2) Par.?
etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // (26.3) Par.?
varāhakaukkuṭapuṭāni
aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / (27.1) Par.?
kukkuṭapuṭa
vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // (27.2) Par.?
ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // (28) Par.?
kapotapuṭa
yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / (29.1) Par.?
kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // (29.2) Par.?
govara
goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (30.1) Par.?
govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // (30.2) Par.?
govarapuṭa
bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / (31.1) Par.?
tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // (31.2) Par.?
bhāṇḍapuṭa
bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / (32.1) Par.?
kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // (32.2) Par.?
vālukāyantra
bhāṇḍe vitastigambhīre madhye nihitakūpike / (33.1) Par.?
kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // (33.2) Par.?
bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / (34.1) Par.?
vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // (34.2) Par.?
dolāyantra
nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / (35.1) Par.?
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (35.2) Par.?
sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / (36.1) Par.?
adhastājjvālayedagniṃ tattaduktakrameṇa hi / (36.2) Par.?
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (36.3) Par.?
svedanayantra
sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / (37.1) Par.?
pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // (37.2) Par.?
vidyādharayantra
adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (38.1) Par.?
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // (38.2) Par.?
ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (39.1) Par.?
adhastājjvālayedagniṃ yāvatpraharapañcakam // (39.2) Par.?
svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / (40.1) Par.?
vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // (40.2) Par.?
bhūdharayantra
vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / (41.1) Par.?
dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // (41.2) Par.?
ḍamaruyantra
yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // (42) Par.?
silver:: parīkṣā::good quality
guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / (43.1) Par.?
varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // (43.2) Par.?
silver:: parīkṣā:: bad quality
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / (44.1) Par.?
dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // (44.2) Par.?
silver:: śodhana
pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / (45.1) Par.?
niṣiñcettaptataptāni taile takre ca kāñjike // (45.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (46.1) Par.?
evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // (46.2) Par.?
silver:: aśuddha
rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / (47.1) Par.?
dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // (47.2) Par.?
silver:: māraṇa
bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / (48.1) Par.?
tena bhāgatrayaṃ tārapatrāṇi parilepayet // (48.2) Par.?
dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / (49.1) Par.?
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / (49.2) Par.?
evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // (49.3) Par.?
silver:: māraṇa
snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (50) Par.?
tālakasya prakāreṇa tārapatrāṇi buddhimān / (51.1) Par.?
puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (51.2) Par.?
silver:: mṛta:: medic. properties
raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / (52.1) Par.?
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (52.2) Par.?
pramehādikarogāṃśca nāśayatyacirād dhruvam // (52.3) Par.?
copper:: parīkṣā
japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / (53.1) Par.?
lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // (53.2) Par.?
copper:: parīkṣā:: bad quality
kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / (54.1) Par.?
lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // (54.2) Par.?
copper:: śodhana
pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / (55.1) Par.?
niṣiñcet taptataptāni taile takre ca kāñjike // (55.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (56.1) Par.?
evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // (56.2) Par.?
copper:: eight doṣas
eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / (57.1) Par.?
virekaḥ sveda utkledo mūrchā dāho'rucistathā // (57.2) Par.?
viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (58.1) Par.?
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (58.2) Par.?
copper:: māraṇa
sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / (59.1) Par.?
vāsaratrayamamlena tataḥ khalve vinikṣipet // (59.2) Par.?
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (60.1) Par.?
tata uddhṛtya patrāṇi lepayeddviguṇena ca // (60.2) Par.?
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (61.1) Par.?
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (61.2) Par.?
tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / (62.1) Par.?
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (62.2) Par.?
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (63.1) Par.?
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (63.2) Par.?
kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / (64.1) Par.?
svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // (64.2) Par.?
yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / (65.1) Par.?
mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // (65.2) Par.?
pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // (66) Par.?
vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / (67.1) Par.?
vidāhaṃ svedamutkledaṃ na karoti kadācana // (67.2) Par.?
māritatāmraguṇāḥ
tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (68.1) Par.?
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // (68.2) Par.?
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / (69.1) Par.?
śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // (69.2) Par.?
eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / (70.1) Par.?
dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // (70.2) Par.?
tin:: subtypes
vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / (71.1) Par.?
tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // (71.2) Par.?
vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / (72.1) Par.?
kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // (72.2) Par.?
viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / (73.1) Par.?
mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // (73.2) Par.?
tin, lead:: śodhana
vaṅganāgau prataptau ca galitau tau niṣecayet / (74.1) Par.?
tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // (74.2) Par.?
tin:: māraṇa
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / (75.1) Par.?
piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // (75.2) Par.?
tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / (76.1) Par.?
atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // (76.2) Par.?
tato gajapuṭe paktvā punaramlena mardayet / (77.1) Par.?
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (77.2) Par.?
evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // (77.3) Par.?
tin:: mṛta:: medic. properties
vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / (78.1) Par.?
nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam // (78.2) Par.?
siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / (79.1) Par.?
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // (79.2) Par.?
zinc
yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / (80.1) Par.?
vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // (80.2) Par.?
zinc:: medic. properties
yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / (81.1) Par.?
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (81.2) Par.?
tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / (82.1) Par.?
śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // (82.2) Par.?
lead:: māraṇa
tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / (83.1) Par.?
dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate // (83.2) Par.?
lead:: māraṇa
aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / (84.1) Par.?
mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // (84.2) Par.?
yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / (85.1) Par.?
kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // (85.2) Par.?
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca / (86.1) Par.?
punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // (86.2) Par.?
lead:: medic. properties
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (87) Par.?
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / (88.1) Par.?
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // (88.2) Par.?
iron:: medic. properties
khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / (89.1) Par.?
nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // (89.2) Par.?
iron:: śodhana
pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / (90.1) Par.?
niṣiñcettaptataptāni taile takre ca kāñjike // (90.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (91.1) Par.?
evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // (91.2) Par.?
tīkṣṇaloha:: māraṇa
śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (92.1) Par.?
mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // (92.2) Par.?
puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ / (93.1) Par.?
puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // (93.2) Par.?
iron:: māraṇa
kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / (94.1) Par.?
mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / (94.2) Par.?
evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // (94.3) Par.?
iron:: māraṇa:: vāritara
satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // (95) Par.?
kathyate rāmarājena kautūhaladhiyādhunā / (96.1) Par.?
sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (96.2) Par.?
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / (97.1) Par.?
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (97.2) Par.?
gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / (98.1) Par.?
yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // (98.2) Par.?
dattvopari śarāvaṃ tu tridinānte samuddharet / (99.1) Par.?
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (99.2) Par.?
iron:: māraṇa
dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / (100.1) Par.?
tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // (100.2) Par.?
ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / (101.1) Par.?
ekaviṃśativārais tanmriyate nātra saṃśayaḥ / (101.2) Par.?
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (101.3) Par.?
iron:: mṛta:: medic. properties
lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / (102.1) Par.?
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // (102.2) Par.?
kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / (103.1) Par.?
medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // (103.2) Par.?
iron:: bhakṣaṇa
guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / (104.1) Par.?
tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // (104.2) Par.?
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (105.1) Par.?
madyamamlarasaṃ caiva varjayellauhasevakaḥ // (105.2) Par.?
dhātu:: māraṇa
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / (106.1) Par.?
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (106.2) Par.?
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (107.1) Par.?
mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca // (107.2) Par.?
svarṇamākṣika:: śodhana
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / (108.1) Par.?
mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // (108.2) Par.?
cālayellauhaje pātre yāvatpātraṃ sulohitam / (109.1) Par.?
bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // (109.2) Par.?
svarṇamākṣika:: māraṇa
kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / (110.1) Par.?
takreṇa vājamūtreṇa mriyate svarṇamākṣikam // (110.2) Par.?
svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / (111.1) Par.?
atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // (111.2) Par.?
tāramākṣika:: śodhana
karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / (112.1) Par.?
bhāvayedātape tīvre vimalā śudhyati dhruvam // (112.2) Par.?
tāramākṣika:: māraṇa
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet / (113.1) Par.?
māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // (113.2) Par.?
mākṣika:: properties
na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / (114.1) Par.?
dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // (114.2) Par.?
mākṣika:: medic. properties
mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // (115) Par.?
cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / (116.1) Par.?
arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // (116.2) Par.?
tuttha:: śodhana
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / (117.1) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / (117.2) Par.?
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (117.3) Par.?
tuttha:: śuddha:: medic. properties
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // (118) Par.?
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (119.1) Par.?
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // (119.2) Par.?
kāṃsya:: śodhana
pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / (120.1) Par.?
niṣiñcettaptataptāni taile takre ca kāñjike // (120.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / (121.1) Par.?
evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // (121.2) Par.?
kāṃsya, rīti:: māraṇa
arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (122.1) Par.?
samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // (122.2) Par.?
tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / (123.1) Par.?
evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // (123.2) Par.?
kāṃsya:: medic. properties
kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / (124.1) Par.?
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // (124.2) Par.?
rīti:: medic. properties
rītikā tu bhaved rūkṣā satiktā lavaṇā rase / (125.1) Par.?
śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // (125.2) Par.?
sindūra:: śodhana
dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // (126) Par.?
sindūra:: medic. properties
sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / (127.1) Par.?
bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // (127.2) Par.?
śilājatu (!):: parīkṣā
gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / (128.1) Par.?
tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // (128.2) Par.?
Text
vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / (129.1) Par.?
tacchodhanamṛte vyarthamanekamalamelanāt // (129.2) Par.?
śilājatu:: śodhana
śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / (130.1) Par.?
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (130.2) Par.?
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (131.1) Par.?
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (131.2) Par.?
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (132.1) Par.?
evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // (132.2) Par.?
bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / (133.1) Par.?
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // (133.2) Par.?
śilājatu:: śodhana
tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha / (134.1) Par.?
śilājatu:: śodhana (?)
vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / (134.2) Par.?
prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // (134.3) Par.?
tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / (135.1) Par.?
tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // (135.2) Par.?
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / (136.1) Par.?
svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // (136.2) Par.?
atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / (137.1) Par.?
tryahaṃ yuñjīta girijamekaikena tathā tryaham // (137.2) Par.?
phalatrayasya yūṣeṇa paṭolyā madhukasya ca / (138.1) Par.?
śilājamevaṃ dehasya bhavatyatyupakārakam // (138.2) Par.?
lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / (139.1) Par.?
saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // (139.2) Par.?
evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / (140.1) Par.?
śilājatu:: śodhana
uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / (140.2) Par.?
catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // (140.3) Par.?
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / (141.1) Par.?
uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // (141.2) Par.?
tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / (142.1) Par.?
pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // (142.2) Par.?
punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / (143.1) Par.?
yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / (143.2) Par.?
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // (143.3) Par.?
śilājatu:: medic. properties
śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / (144.1) Par.?
rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // (144.2) Par.?
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / (145.1) Par.?
vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // (145.2) Par.?
kāñjika:: production
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (146.1) Par.?
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (146.2) Par.?
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (147.1) Par.?
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (147.2) Par.?
triphalā girikarṇī ca haṃsapādī ca citrakam / (148.1) Par.?
samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // (148.2) Par.?
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / (149.1) Par.?
svedanādiṣu sarvatra rasarājasya yojayet / (149.2) Par.?
atyamlamāranālaṃ vā tadabhāve prayojayet // (149.3) Par.?
mercury:: svedana
tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / (150.1) Par.?
mahābalā nāgabalā meghanādaḥ punarnavā // (150.2) Par.?
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (151.1) Par.?
etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // (151.2) Par.?
pralimpettena kalkena vastramaṅgulamātrakam // (152) Par.?
tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / (153.1) Par.?
dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // (153.2) Par.?
mercury:: svedana
mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / (154.1) Par.?
rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // (154.2) Par.?
dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / (155.1) Par.?
paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // (155.2) Par.?
svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / (156.1) Par.?
svedāttīvro bhavetsūto mardanācca sunirmalaḥ // (156.2) Par.?
mercury:: mardana
iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / (157.1) Par.?
dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // (157.2) Par.?
kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (158.1) Par.?
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (158.2) Par.?
mercury:: mūṛchana
tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ / (159.1) Par.?
citrakorṇāniśākṣārakanyārkakanakadravaiḥ // (159.2) Par.?
sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / (160.1) Par.?
itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // (160.2) Par.?
mercury:: ūrdhvapātana
mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca / (161.1) Par.?
yantre vidyādhare kuryādrasendrasyordhvapātanam // (161.2) Par.?
triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ / (162.1) Par.?
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // (162.2) Par.?
tato dīptairadhaḥ pātamupalaistasya kārayet / (163.1) Par.?
yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // (163.2) Par.?
svedanādikriyābhistu śodhito'sau yadā bhavet / (164.1) Par.?
tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // (164.2) Par.?
mercury:: mūrchana
gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / (165.1) Par.?
tasmād ebhir miśrair vārān saṃmūrchayetsapta // (165.2) Par.?
mercury:: śodhana
kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (166.1) Par.?
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (166.2) Par.?
mercury:: māraṇa (?)
kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / (167.1) Par.?
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // (167.2) Par.?
bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / (168.1) Par.?
sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / (168.2) Par.?
tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // (168.3) Par.?
mercury:: māraṇa
dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / (169.1) Par.?
yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // (169.2) Par.?
kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / (170.1) Par.?
vilipya parito vaktre mudrāṃ dattvā viśoṣayet // (170.2) Par.?
adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / (171.1) Par.?
piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam // (171.2) Par.?
niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / (172.1) Par.?
tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // (172.2) Par.?
evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / (173.1) Par.?
sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // (173.2) Par.?
adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / (174.1) Par.?
yathocitānupānena sarvakarmasu yojayet // (174.2) Par.?
mercury:: māraṇa
apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (175.1) Par.?
tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // (175.2) Par.?
droṇapuṣpīprasūnāni viḍaṅgamarimedakaḥ / (176.1) Par.?
etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // (176.2) Par.?
tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // (177) Par.?
evamekapuṭenaiva sūtakaṃ bhasma jāyate / (178.1) Par.?
tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // (178.2) Par.?
pāradamāraṇa (3)
kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / (179.1) Par.?
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // (179.2) Par.?
kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / (180.1) Par.?
dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / (180.2) Par.?
pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // (180.3) Par.?
pāradamāraṇa (4)
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (181.1) Par.?
mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // (181.2) Par.?
rasakarpūra
śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / (182.1) Par.?
iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca // (182.2) Par.?
valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām / (183.1) Par.?
sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // (183.2) Par.?
ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / (184.1) Par.?
taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // (184.2) Par.?
tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / (185.1) Par.?
savastrakuṭṭitamṛdā mudrayedanayormukham // (185.2) Par.?
saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet / (186.1) Par.?
samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // (186.2) Par.?
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (187.1) Par.?
aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // (187.2) Par.?
śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / (188.1) Par.?
karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // (188.2) Par.?
taddevakusumacandanakastūrīkuṅkumair yuktam / (189.1) Par.?
khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // (189.2) Par.?
vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / (190.1) Par.?
ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam // (190.2) Par.?
sindūrarasavidhi
śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / (191.1) Par.?
śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // (191.2) Par.?
athavā pāradasyārdhaṃ śuddhagandhakameva hi / (192.1) Par.?
tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // (192.2) Par.?
mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / (193.1) Par.?
tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // (193.2) Par.?
mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / (194.1) Par.?
tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // (194.2) Par.?
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (195.1) Par.?
gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // (195.2) Par.?
māritamūrchitapāradayor guṇāḥ
pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / (196.1) Par.?
mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // (196.2) Par.?
smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / (197.1) Par.?
ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // (197.2) Par.?
pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / (198.1) Par.?
pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // (198.2) Par.?
yasya rogasya yo yogastenaiva saha yojitaḥ / (199.1) Par.?
rasendro hanti taṃ rogaṃ narakuñjaravājinām // (199.2) Par.?
darada:: śodhana
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (200.1) Par.?
saptavārānprayatnena śuddhimāyāti niścitam // (200.2) Par.?
darada:: śuddha:: medic. properties
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / (201.1) Par.?
hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // (201.2) Par.?
hiṅgulākṛṣṭa
nimbūrasanimbapatrarasair vā yāmamātrakam / (202.1) Par.?
ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // (202.2) Par.?
tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / (203.1) Par.?
śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // (203.2) Par.?
sulfur:: aśuddha:: medic. properties
aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / (204.1) Par.?
hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // (204.2) Par.?
sulfur:: śodhana
lohapātre vinikṣipya ghṛtamagnau pratāpayet / (205.1) Par.?
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (205.2) Par.?
vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / (206.1) Par.?
yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / (206.2) Par.?
evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // (206.3) Par.?
śuddhagandhaguṇāḥ
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (207) Par.?
pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / (208.1) Par.?
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // (208.2) Par.?
abhra:: aśuddha:: medic. properties
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / (209.1) Par.?
hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // (209.2) Par.?
abhra:: śodhana
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (210.1) Par.?
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / (210.2) Par.?
bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // (210.3) Par.?
abhra:: māraṇa
kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / (211.1) Par.?
arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // (211.2) Par.?
veṣṭayed arkapatraiśca samyaggajapuṭe pacet / (212.1) Par.?
punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // (212.2) Par.?
tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / (213.1) Par.?
mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // (213.2) Par.?
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (214.1) Par.?
ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // (214.2) Par.?
dhānyābhrakaraṇa
pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / (215.1) Par.?
trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // (215.2) Par.?
kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / (216.1) Par.?
taddhānyābhramiti proktam abhramāraṇasiddhaye // (216.2) Par.?
māritābhraguṇāḥ
abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / (217.1) Par.?
hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // (217.2) Par.?
rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / (218.1) Par.?
dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // (218.2) Par.?
haritāla:: aśuddha:: medic. properties
aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / (219.1) Par.?
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (219.2) Par.?
haritāla:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / (220.1) Par.?
dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ // (220.2) Par.?
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (221.1) Par.?
evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // (221.2) Par.?
haritāla:: māraṇa
sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / (222.1) Par.?
khalve vimardayedekaṃ dinaṃ paścādviśodhayet // (222.2) Par.?
tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / (223.1) Par.?
tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // (223.2) Par.?
ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / (224.1) Par.?
sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // (224.2) Par.?
dinānyantaraśūnyāni pañca vahniṃ pradāpayet // (225) Par.?
evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / (226.1) Par.?
anupānānyanekāni yathāyogyaṃ prayojayet // (226.2) Par.?
haritāla:: mṛta:: medic. properties
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (227.1) Par.?
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // (227.2) Par.?
tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / (228.1) Par.?
śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // (228.2) Par.?
manaḥśilā
tālakasyaiva bhedo'sti manoguptaitadantaram / (229.1) Par.?
haritāla, manaḥśilā:: colour
tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // (229.2) Par.?
manaḥśilā:: aśuddha:: medic. properties
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (230.1) Par.?
malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (230.2) Par.?
manaḥśilā:: śodhana
pacet tryaham ajāmūtre dolāyantre manaḥśilām / (231.1) Par.?
bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // (231.2) Par.?
manaḥśilā:: śuddha:: medic. properties
gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / (232.1) Par.?
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // (232.2) Par.?
rasaka:: śodhana
naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / (233.1) Par.?
dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // (233.2) Par.?
śuddhakharparaguṇāḥ
kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / (234.1) Par.?
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (234.2) Par.?
viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // (234.3) Par.?
sarvoparasasādhāraṇaśodhana
sūryāvarto vajrakandaḥ kadalī devadālikā / (235.1) Par.?
śigruḥ kośātakī vandhyā kākamācī ca bālakam // (235.2) Par.?
eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha / (236.1) Par.?
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (236.2) Par.?
tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / (237.1) Par.?
evaṃ śudhyanti te sarve proktā uparasā hi ye // (237.2) Par.?
uparasa:: śodhana
kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / (238.1) Par.?
nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // (238.2) Par.?
jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / (239.1) Par.?
śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // (239.2) Par.?
vajra:: aśuddha:: medic. properties
aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / (240.1) Par.?
pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // (240.2) Par.?
vajra:: śodhana
kulatthakodravakvāthe dolāyantre vipācayet / (241.1) Par.?
vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // (241.2) Par.?
vajra:: śodhana
gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / (242.1) Par.?
mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // (242.2) Par.?
triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / (243.1) Par.?
secayetpācayedevaṃ saptarātreṇa śudhyati // (243.2) Par.?
vajra:: māraṇa
hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / (244.1) Par.?
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (244.2) Par.?
vajra:: māraṇa
meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // (245) Par.?
śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / (246.1) Par.?
kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // (246.2) Par.?
vajra:: mṛta:: medic. properties
āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / (247.1) Par.?
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // (247.2) Par.?
ratna:: śodhana
vajravat sarvaratnāni śodhayenmārayettathā / (248.1) Par.?
śuddhamaṇiguṇāḥ
śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // (248.2) Par.?
maṇayo vīryataḥ śītā madhurāstuvarā rasāt / (249.1) Par.?
cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ / (249.2) Par.?
dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // (249.3) Par.?
vatsanābhasvarūpa
sindhuvārasadṛkpatro vatsanābhyākṛtistathā / (250.1) Par.?
yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // (250.2) Par.?
vatsanābha:: śodhana
gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / (251.1) Par.?
raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // (251.2) Par.?
ye guṇā garale proktāste syurhīnā viśodhanāt / (252.1) Par.?
tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // (252.2) Par.?
vatsanābha:: medic. properties
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / (253.1) Par.?
āgneyaṃ vātakaphahṛdyogavāhi madāvaham // (253.2) Par.?
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / (254.1) Par.?
yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // (254.2) Par.?
upaviṣanirūpaṇam
arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / (255.1) Par.?
guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // (255.2) Par.?
Einfluss der Lagerungsdauer auf die Qualit¦t
guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / (256.1) Par.?
māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // (256.2) Par.?
hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / (257.1) Par.?
hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // (257.2) Par.?
ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / (258.1) Par.?
tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // (258.2) Par.?
oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / (259.1) Par.?
purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // (259.2) Par.?
Duration=1.2051668167114 secs.