Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevy uvāca / (1.1) Par.?
brūhi me jagatāṃ nātha sarvavidyāmaya prabho / (1.2) Par.?
mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye // (1.3) Par.?
etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk / (2.1) Par.?
pṛthak pṛthak mahādeva kathayasva mayi prabho // (2.2) Par.?
śrīśiva uvāca / (3.1) Par.?
śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam / (3.2) Par.?
mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet // (3.3) Par.?
mahākālena vai sārdhaṃ dakṣiṇā ramate sadā / (4.1) Par.?
tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet // (4.2) Par.?
samudramathane devi kālakūṭaṃ samutthitam / (5.1) Par.?
sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ // (5.2) Par.?
kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam / (6.1) Par.?
ata eva maheśāni akṣobhyaḥ parikīrtitaḥ // (6.2) Par.?
tena sārdhaṃ mahāmāyā tāriṇī ramate sadā / (7.1) Par.?
mahātripurasundaryā dakṣiṇe pūjayecchivam // (7.2) Par.?
pañcavaktraṃ trinetraṃ ca prativaktre sureśvari / (8.1) Par.?
tena sārdhaṃ mahādevī sadā kāmakutūhalā // (8.2) Par.?
ata eva maheśāni pañcamīti prakīrtitā / (9.1) Par.?
śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet // (9.2) Par.?
svarge martye ca pātāle yā cādyā bhuvaneśvarī / (10.1) Par.?
etāsu ramate yena tryambakastena kathyate // (10.2) Par.?
saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ / (11.1) Par.?
bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam // (11.2) Par.?
pūjayet parayatnena pañcavaktraṃ tameva hi / (12.1) Par.?
chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam // (12.2) Par.?
kabandhapūjanāddevi sarvasiddhīśvaro bhavet / (13.1) Par.?
dhūmāvatī mahāvidyā vidhavārūpadhāriṇī // (13.2) Par.?
vagalāyā dakṣabhāge ekavaktraṃ prapūjayet / (14.1) Par.?
mahārudreti vikhyātaṃ jagatsaṃhārakārakam // (14.2) Par.?
mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam / (15.1) Par.?
tameva dakṣiṇāmūrtiṃ jagadānandarūpakam // (15.2) Par.?
kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam / (16.1) Par.?
pūjayet parameśāni sa siddho nātra saṃśayaḥ // (16.2) Par.?
pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam / (17.1) Par.?
mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram // (17.2) Par.?
durgāyā dakṣiṇe deśe nāradaṃ paripūjayet / (18.1) Par.?
nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā // (18.2) Par.?
rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ / (19.1) Par.?
anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ // (19.2) Par.?
sa eva tasyā bhartā ca dakṣabhāge prapūjayet / (20.1) Par.?
śrīdevī uvāca / (20.2) Par.?
yā cādyā paramā vidyā dvitīyā bhairavī parā / (20.3) Par.?
trailokyajananī nityā sā kathaṃ śavavāhanā // (20.4) Par.?
śrīśiva uvāca / (21.1) Par.?
yā cādyā parameśāni svayaṃ kālasvarūpiṇī / (21.2) Par.?
śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī // (21.3) Par.?
ata eva mahākālo jagatsaṃhārakārakaḥ / (22.1) Par.?
saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī // (22.2) Par.?
tadaiva sahasā devi śavarūpaḥ sadāśivaḥ / (23.1) Par.?
tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā // (23.2) Par.?
śrīdevī uvāca / (24.1) Par.?
śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ / (24.2) Par.?
mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi // (24.3) Par.?
śrīśiva uvāca / (25.1) Par.?
yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ / (25.2) Par.?
śaktyā yukto yadā devi tadaiva śivarūpakaḥ / (25.3) Par.?
śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati // (25.4) Par.?
Duration=0.13577818870544 secs.