Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśiva uvāca / (1.1) Par.?
śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ / (1.2) Par.?
ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram // (1.3) Par.?
brahmāṇḍe yāni tīrthāni tāni santi kalevare / (2.1) Par.?
bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam // (2.2) Par.?
brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam / (3.1) Par.?
dvisaptatisahasrāṇi prakāśaṃ vīravandite // (3.2) Par.?
caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham / (4.1) Par.?
tanmadhye parameśāni mahādhīrā ca muktidā // (4.2) Par.?
vāsukī yā mahāmāyā bhujagākārarūpiṇī / (5.1) Par.?
sārdhatrivalayākārā pātālatalavāsinī // (5.2) Par.?
saptasvargaṃ pareśāni krameṇa śṛṇu sādaram / (6.1) Par.?
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ mahasaṃ tathā // (6.2) Par.?
janalokaṃ tapaścaiva satyalokaṃ varānane / (7.1) Par.?
saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ // (7.2) Par.?
atalaṃ vitalaṃ caiva sutalaṃ ca talātalam / (8.1) Par.?
mahātalaṃ ca pātālaṃ rasātalamataḥ param // (8.2) Par.?
rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā / (9.1) Par.?
merumadhyasthitā nāḍī mahādhīrā ca muktidā // (9.2) Par.?
satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam / (10.1) Par.?
tasya saṃdarśanārthāya vāsukī vyākulā sadā // (10.2) Par.?
svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā / (11.1) Par.?
sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi // (11.2) Par.?
evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ / (12.1) Par.?
iḍā ca piṅgalā caiva suṣumṇā madhyavartinī // (12.2) Par.?
nāḍīdvayena deveśi samīraṃ pūrayed yadi / (13.1) Par.?
tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret // (13.2) Par.?
sahasrāre mahāpadme nitye cāvyayapaṅkaje / (14.1) Par.?
trāsayuktā kuṇḍalinī praviśennityamandiram // (14.2) Par.?
sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi / (15.1) Par.?
etasmin samaye devi varṇamālāṃ vicintayet // (15.2) Par.?
aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet / (16.1) Par.?
ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ // (16.2) Par.?
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā / (17.1) Par.?
athānyat sampravakṣyāmi yonimudrāsanaṃ priye // (17.2) Par.?
upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ / (18.1) Par.?
jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam // (18.2) Par.?
ṛjukāyena deveśi ājānu nāsikāṃ nayet / (19.1) Par.?
prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ // (19.2) Par.?
pūrayet parameśāni kiṃcid vāyuṃ na recayet / (20.1) Par.?
ṛjukāyaṃ pareśāni viparītaṃ prayatnataḥ // (20.2) Par.?
pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet / (21.1) Par.?
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā // (21.2) Par.?
ānayettena mārgeṇa mūlādhāre varānane / (22.1) Par.?
aśeṣarogaśamanaṃ yonimudrāsanaṃ priye // (22.2) Par.?
bahu kiṃ kathyate devi mahāvyādhivināśanam / (23.1) Par.?
bahu kiṃ kathyate devi mantracaitanyakāraṇam // (23.2) Par.?
ātmasākṣātkarī mudrā mahāmokṣapradāyinī / (24.1) Par.?
śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // (24.2) Par.?
pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā / (25.1) Par.?
kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ // (25.2) Par.?
Duration=0.084764003753662 secs.