Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ādisargaśca yaḥ sūta kathito vistareṇa tu / (1.2) Par.?
pratisargaśca ye yeṣām adhipās tānvadasva naḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva / (2.2) Par.?
tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram // (2.3) Par.?
nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ / (3.1) Par.?
apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // (3.2) Par.?
viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra / (4.1) Par.?
prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam // (4.2) Par.?
daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām / (5.1) Par.?
piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim // (5.2) Par.?
prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām / (6.1) Par.?
gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra // (6.2) Par.?
nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa / (7.1) Par.?
diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam // (7.2) Par.?
suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra / (8.1) Par.?
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām // (8.2) Par.?
pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān / (9.1) Par.?
pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum // (9.2) Par.?
tato'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam / (10.1) Par.?
sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ // (10.2) Par.?
hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra / (11.1) Par.?
adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo'bhirakṣām // (11.2) Par.?
caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām / (12.1) Par.?
gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte / (12.2) Par.?
prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ // (12.3) Par.?
Duration=0.18052005767822 secs.