Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
devadeva mahādeva saṃsārārṇavatāraka / (1.2) Par.?
baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ / (2.2) Par.?
upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ // (2.3) Par.?
gudacchidre maheśāni svaliṅgāgraṃ niveśayet / (3.1) Par.?
śrotre caiva tathā netre nāsāyāṃ ca tato mukhe // (3.2) Par.?
aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ / (4.1) Par.?
nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ // (4.2) Par.?
pūrayet parameśāni kiṃcid api na recayet / (5.1) Par.?
śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet // (5.2) Par.?
aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ / (6.1) Par.?
so 'haṃmantreṇa deveśi ānayettena vartmanā // (6.2) Par.?
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā / (7.1) Par.?
kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe // (7.2) Par.?
śrīpārvatī uvāca / (8.1) Par.?
vada īśāna sarvajña sarvatattvavidāṃ vara / (8.2) Par.?
mantramārgeṇa deveśa kālikāyāḥ sudurlabham // (8.3) Par.?
śrīśiva uvāca / (9.1) Par.?
śṛṇu devi sadānande kālikāmantramuttamam / (9.2) Par.?
yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ // (9.3) Par.?
śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam / (10.1) Par.?
siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā // (10.2) Par.?
idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam / (11.1) Par.?
vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu // (11.2) Par.?
īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam / (12.1) Par.?
dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ // (12.2) Par.?
punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam / (13.1) Par.?
dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā // (13.2) Par.?
vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā / (14.1) Par.?
praṇavādyā mahāvidyā devatā siddhikālikā // (14.2) Par.?
nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari / (15.1) Par.?
tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā // (15.2) Par.?
etasyāḥ sadṛśī vidyā siddhidā nāsti sundari / (16.1) Par.?
yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī // (16.2) Par.?
nijabījatrayaṃ bhadre śmaśānakālikā tataḥ / (17.1) Par.?
punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret // (17.2) Par.?
caturdaśākṣarī vidyā triṣu lokeṣu pūjitā / (18.1) Par.?
dakṣiṇākālikā siddhakālikā guhyakālikā // (18.2) Par.?
śrīkālikā bhadrakālī cāmuṇḍākālikā parā / (19.1) Par.?
śmaśānakālikā devi mahākālīti cāṣṭadhā // (19.2) Par.?
nijabījaṃ maheśāni sambodhanapadaṃ tataḥ / (20.1) Par.?
punaśca kālikābījaṃ tato vahnivadhūṃ nyaset // (20.2) Par.?
iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam / (21.1) Par.?
śrīdevī uvāca / (21.2) Par.?
śrutaṃ mahākālikāyā mantraṃ paramagopanam // (21.3) Par.?
tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam / (22.1) Par.?
yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati // (22.2) Par.?
tanmantraṃ vada īśāna yadi sneho'sti māṃ prati / (23.1) Par.?
śrīśiva uvāca / (23.2) Par.?
candrabījaṃ samuccārya ādyaṃ vahnisamāgatam // (23.3) Par.?
vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye / (24.1) Par.?
ekākṣarī mahāvidyā triṣu lokeṣu pūjitā // (24.2) Par.?
īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam / (25.1) Par.?
ekākṣarī mahāvidyā mantrarājadvitīyakam // (25.2) Par.?
śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam / (26.1) Par.?
ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret // (26.2) Par.?
praṇavādyā yadā vidyā sogratārā prakīrtitā / (27.1) Par.?
vidyā caikajaṭā proktā mahāmokṣapradāyinī // (27.2) Par.?
tārāstrarahitā tryarṇā mahānīlasarasvatī / (28.1) Par.?
vāgbhavādyā yadā vidyā vāgīśatvapradāyinī // (28.2) Par.?
śrībījādyā mahāvidyā sadā lakṣmīpradāyinī / (29.1) Par.?
māyādyā paramā vidyā sadā siddhipradāyinī // (29.2) Par.?
kūrcabījādikā caiṣā śabdarāśiprakāśinī / (30.1) Par.?
gaganādyā mahāvidyā nirvāṇamokṣadāyinī // (30.2) Par.?
prāsādādyā mahāvidyā śivasāyujyadāyinī / (31.1) Par.?
prāṇabījādikā caiṣā vāñchāsiddhipradāyinī // (31.2) Par.?
kālikādyā mahāvidyā muktidā siddhidā sadā / (32.1) Par.?
kālikāyāśca tārāyā ārādhanam ihocyate // (32.2) Par.?
prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet / (33.1) Par.?
ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet // (33.2) Par.?
tataḥ praṇamya vidhivat snānakarma samārabhet / (34.1) Par.?
adyetyādi samuccārya sauramāsaṃ samuccaret // (34.2) Par.?
devatāprītaye paścāt snāpayecchuddhavāriṇā / (35.1) Par.?
oṃkāraṃ ca samuccārya gaṅge ceti samuccaret // (35.2) Par.?
yamuneti tataḥ paścād godāvari sarasvati / (36.1) Par.?
narmadeti samuccārya sindhukāverisaṃyutam // (36.2) Par.?
asmin jale ca saṃnidhiṃ kuru śabdamatho vadet / (37.1) Par.?
ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt // (37.2) Par.?
mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ / (38.1) Par.?
rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā // (38.2) Par.?
sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā / (39.1) Par.?
mūlamantraṃ samuccārya kṣālayeccaraṇadvayam // (39.2) Par.?
caraṇānniḥsṛte toye trir nimajya japenmanum / (40.1) Par.?
mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā // (40.2) Par.?
jalādutthāya deveśi tilakaṃ kulavartmataḥ / (41.1) Par.?
ātmavidyāśivais tattvair ācāmet payasā tataḥ // (41.2) Par.?
vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ / (42.1) Par.?
gaṅge cetyādinā devi tīrthamāvāhanaṃ caret // (42.2) Par.?
mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ / (43.1) Par.?
tajjalena saptavāram ātmābhiṣekamācaret // (43.2) Par.?
aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari / (44.1) Par.?
gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam // (44.2) Par.?
vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret / (45.1) Par.?
anena manunā devi tajjalaṃ cābhimantritam // (45.2) Par.?
mūlamantraṃ samuccārya saptadhā tattvamudrayā / (46.1) Par.?
abhiṣecanamātreṇa mucyate sarvapātakaiḥ // (46.2) Par.?
śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet / (47.1) Par.?
iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam // (47.2) Par.?
tataḥ piṅgalayā devi tattoyaṃ tu virecayet / (48.1) Par.?
kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet // (48.2) Par.?
purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet / (49.1) Par.?
hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram // (49.2) Par.?
tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet / (50.1) Par.?
devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm // (50.2) Par.?
praṇavaṃ ca samuddhṛtya kālikāyai tato vadet / (51.1) Par.?
vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet // (51.2) Par.?
vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet / (52.1) Par.?
tanno ghore maheśāni prajapettu pracodayāt // (52.2) Par.?
gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet / (53.1) Par.?
tato japenmahāmantraṃ gāyatrīṃ paramākṣarīm // (53.2) Par.?
aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari / (54.1) Par.?
iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale // (54.2) Par.?
oṃ tārāyai vidmahe iti mahogrāyai tato vadet / (55.1) Par.?
dhīmahīti tataḥ paścāttato devi pracodayāt // (55.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet / (56.1) Par.?
sūtrākāreṇa deveśi pūjāvidhirihocyate // (56.2) Par.?
svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ / (57.1) Par.?
mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset // (57.2) Par.?
tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret / (58.1) Par.?
trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ // (58.2) Par.?
āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ / (59.1) Par.?
karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ // (59.2) Par.?
vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret / (60.1) Par.?
mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām // (60.2) Par.?
mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset / (61.1) Par.?
pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret // (61.2) Par.?
ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret / (62.1) Par.?
ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram // (62.2) Par.?
evaṃ samāhitamanās tattvanyāsaṃ samācaret / (63.1) Par.?
bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ // (63.2) Par.?
mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret / (64.1) Par.?
viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam // (64.2) Par.?
mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam / (65.1) Par.?
dhenvādikaṃ tataḥ prāṇapratiṣṭhāṃ mūlapūjanam // (65.2) Par.?
ājñāprārthanamaṅgāni kālyādīn paripūjayet / (66.1) Par.?
brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet // (66.2) Par.?
khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet / (67.1) Par.?
balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam // (67.2) Par.?
japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret / (68.1) Par.?
etasmin samaye devi kāraṇādīn samāharet // (68.2) Par.?
arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet / (69.1) Par.?
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // (69.2) Par.?
śivo'ham iti saṃcintya saṃhāreṇa visarjayet / (70.1) Par.?
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām // (70.2) Par.?
arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake / (71.1) Par.?
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // (71.2) Par.?
saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ / (72.1) Par.?
ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param // (72.2) Par.?
aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca / (73.1) Par.?
tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param // (73.2) Par.?
dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca / (74.1) Par.?
pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret // (74.2) Par.?
jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām / (75.1) Par.?
aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān // (75.2) Par.?
mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ / (76.1) Par.?
khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet // (76.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ / (77.1) Par.?
devyā haste japaphalaṃ samarpaṇamathācaret // (77.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ / (78.1) Par.?
stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet // (78.2) Par.?
ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet / (79.1) Par.?
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām / (79.2) Par.?
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // (79.3) Par.?
Duration=0.25393199920654 secs.