Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devī uvāca / (1.1) Par.?
śrutā pūjā kālikāyāstārāyā vada sāmpratam / (1.2) Par.?
yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat / (2.2) Par.?
mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ // (2.3) Par.?
jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ / (3.1) Par.?
mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet // (3.2) Par.?
śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam / (4.1) Par.?
bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca // (4.2) Par.?
kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam / (5.1) Par.?
yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset // (5.2) Par.?
dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet / (6.1) Par.?
pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet // (6.2) Par.?
bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet / (7.1) Par.?
kūrcayuktena haṃsena pūrakeṇa sureśvari // (7.2) Par.?
kuṇḍalyā saha cātmānaṃ caturviṃśatibījakam / (8.1) Par.?
tatra līnāni deveśi paramātmani sādhakaḥ // (8.2) Par.?
māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham / (9.1) Par.?
kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ // (9.2) Par.?
vadhūbījena deveśi bhasmanā saha recayet / (10.1) Par.?
pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam // (10.2) Par.?
cintayet parameśāni kumbhakenāmṛtāmbudhim / (11.1) Par.?
āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet // (11.2) Par.?
tatastu cintayed dhīmān oṃkārād raktapaṅkajam / (12.1) Par.?
tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham // (12.2) Par.?
tasyopari punar dhyāyed bījabhūṣitakartṛkām / (13.1) Par.?
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam // (13.2) Par.?
vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham / (14.1) Par.?
bindumadhye maṇidvīpaṃ śatayojanavistṛtam // (14.2) Par.?
bindumadhye paraṃ jyotirbudbudākāramaṇḍalam / (15.1) Par.?
yathaiva budbude devi pratibimbaṃ prapaśyati // (15.2) Par.?
tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā / (16.1) Par.?
maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam // (16.2) Par.?
parito bhāvayenmantrī parikhāto manoharam / (17.1) Par.?
madhye kalpadrumaṃ dhyāyedātmānaṃ tāriṇīmayam // (17.2) Par.?
udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam / (18.1) Par.?
caturdvārasamāyuktaṃ hemaprākārabhūṣitam // (18.2) Par.?
bahucāmaraghaṇṭādidevakanyāsuśobhitam / (19.1) Par.?
mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam // (19.2) Par.?
tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām / (20.1) Par.?
suvarṇasūtraracitaṃ cintayecchattram uttamam // (20.2) Par.?
tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye / (21.1) Par.?
tatra devīṃ cintayecca yathoktadhyānayogataḥ // (21.2) Par.?
yogasāre yathoktaistu upacāraiḥ prapūjayet / (22.1) Par.?
prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret // (22.2) Par.?
varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret / (23.1) Par.?
tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret // (23.2) Par.?
ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram / (24.1) Par.?
viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet // (24.2) Par.?
sudhādevīṃ samānīya pañcīkaraṇamācaret / (25.1) Par.?
kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet // (25.2) Par.?
vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet / (26.1) Par.?
tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ // (26.2) Par.?
brahmaśāpaṃ śukraśāpaṃ kṛṣṇaśāpaṃ sureśvari / (27.1) Par.?
digjapānnāśayeddhīmān tato mantratrayaṃ japet // (27.2) Par.?
churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā / (28.1) Par.?
pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret // (28.2) Par.?
vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet / (29.1) Par.?
vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā // (29.2) Par.?
kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ / (30.1) Par.?
māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret // (30.2) Par.?
śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ / (31.1) Par.?
devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām // (31.2) Par.?
śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet / (32.1) Par.?
tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret // (32.2) Par.?
nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca / (33.1) Par.?
tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet // (33.2) Par.?
ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet / (34.1) Par.?
jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet // (34.2) Par.?
ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ / (35.1) Par.?
gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet // (35.2) Par.?
mahāpūrvāṃś ca kālyādīn yajedvairocanādikān / (36.1) Par.?
punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ // (36.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret / (37.1) Par.?
japaṃ kṛtvā maheśāni devyā haste samarpayet // (37.2) Par.?
prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret / (38.1) Par.?
tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ // (38.2) Par.?
pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha / (39.1) Par.?
pratipātre japenmantramaṣṭottaraśataṃ sudhīḥ // (39.2) Par.?
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ / (40.1) Par.?
viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet // (40.2) Par.?
rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet / (41.1) Par.?
yonimudrāṃ tato baddhvā kṣamasveti visarjayet // (41.2) Par.?
aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param / (42.1) Par.?
aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet // (42.2) Par.?
nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ / (43.1) Par.?
nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake // (43.2) Par.?
gurusthāne likhed yantraṃ vicared bhairavo yathā / (44.1) Par.?
saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam // (44.2) Par.?
atroktamācaredatra nānyat saṃcārayet sudhīḥ / (45.1) Par.?
anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī // (45.2) Par.?
tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati / (46.1) Par.?
ityetat kathitaṃ devi kimanyat śrotumicchasi // (46.2) Par.?
Duration=0.15494704246521 secs.