Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
tvatprasādānmahādeva pavitrāhaṃ na cānyathā / (1.2) Par.?
śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam // (1.3) Par.?
śiva uvāca / (2.1) Par.?
śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi / (2.2) Par.?
nakulīśaṃ samuddhṛtya manusvaravibhūṣitam // (2.3) Par.?
bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum / (3.1) Par.?
asya mantrasya māhātmyam ūrdhvāmnāye mayoditam // (3.2) Par.?
namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam / (4.1) Par.?
vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam // (4.2) Par.?
ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ / (5.1) Par.?
praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram // (5.2) Par.?
prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca / (6.1) Par.?
punaḥ prāsādamuddhṛtya mantraṃ paramagopanam // (6.2) Par.?
evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje / (7.1) Par.?
kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit // (7.2) Par.?
yadīcchedātmano mṛtyuṃ yadi unmattam icchati / (8.1) Par.?
tadaiva sahasā devi nīlakaṇṭham upāsate // (8.2) Par.?
duradṛṣṭavaśād devi nīlakaṇṭhastavādikam / (9.1) Par.?
karoti kārayedvāpi mama hatyāṃ karoti saḥ // (9.2) Par.?
ata eva maheśāni sa pāpiṣṭho na cānyathā / (10.1) Par.?
niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ // (10.2) Par.?
putradārādhanaṃ tasya nāśameti na saṃśayaḥ / (11.1) Par.?
kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet // (11.2) Par.?
ihaloke daridraḥ syānmṛte śūkaratāṃ vrajet / (12.1) Par.?
nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām // (12.2) Par.?
pakṣāntare maheśāni tasya mṛtyurna cānyathā / (13.1) Par.?
śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam // (13.2) Par.?
tatrādau parameśāni gurudevaṃ namet sudhīḥ / (14.1) Par.?
oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ // (14.2) Par.?
maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ / (15.1) Par.?
śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava // (15.2) Par.?
anena manunā devi jīvanyāso vidhīyate / (16.1) Par.?
śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam // (16.2) Par.?
tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā / (17.1) Par.?
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam / (17.2) Par.?
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram // (17.3) Par.?
puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret / (18.1) Par.?
punardhyātvā maheśāni śive puṣpaṃ nidhāya ca // (18.2) Par.?
pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet / (19.1) Par.?
iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha // (19.2) Par.?
iha sanni tato ruddhasvaśabdaṃ ca tato vadet / (20.1) Par.?
yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham // (20.2) Par.?
snānīyaṃ ca paśupatiṃ ṅeyuktaṃ ca namaścaret / (21.1) Par.?
vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ // (21.2) Par.?
etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ / (22.1) Par.?
namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ // (22.2) Par.?
pūjayitvā maheśāni cāṣṭamūrtiṃ prapūjayet / (23.1) Par.?
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ // (23.2) Par.?
mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ / (24.1) Par.?
kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca // (24.2) Par.?
yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha / (25.1) Par.?
sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ // (25.2) Par.?
praṇavādinamo'ntena vāmāvartena pūjayet / (26.1) Par.?
mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ // (26.2) Par.?
āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet / (27.1) Par.?
aṣṭottarasahasraṃ vā śataṃ vā prajapettataḥ // (27.2) Par.?
guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam / (28.1) Par.?
siddhirbhavatu me deva tvatprasādānmaheśvara // (28.2) Par.?
tatastoyaṃ samādāya japaṃ caiva samarpayet / (29.1) Par.?
mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // (29.2) Par.?
saṃhāreṇa mahādeva kṣamasveti visarjayet / (30.1) Par.?
evaṃ pūjā prakartavyā śaktimantrān yajed yadi // (30.2) Par.?
prāsādādīn mahāmantrān yadi dīkṣāparo bhavet / (31.1) Par.?
śaktidīkṣā na kartavyā kadācidapi mohataḥ // (31.2) Par.?
sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet / (32.1) Par.?
athātaḥ sampravakṣyāmi sūtraṃ paramagopanam // (32.2) Par.?
haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk / (33.1) Par.?
paśupatiḥ śivaścaiva mahādeva iti kramāt // (33.2) Par.?
aṣṭamūrtis tato devi pūjayet sādhakottamaḥ / (34.1) Par.?
tato japenmaheśāni mukhavādyaṃ tataḥ param // (34.2) Par.?
etadanyanna kartavyaṃ śaktidīkṣāparo yadi / (35.1) Par.?
niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ // (35.2) Par.?
nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret / (36.1) Par.?
sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati // (36.2) Par.?
nyūnādhikaṃ maheśāni yadi caikākṣaraṃ bhavet / (37.1) Par.?
varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati // (37.2) Par.?
ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari / (38.1) Par.?
evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet // (38.2) Par.?
ādau śivaṃ pūjayitvā śaktipūjā tataḥ param / (39.1) Par.?
yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet // (39.2) Par.?
anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi / (40.1) Par.?
ata eva maheśāni ādau liṅgaṃ prapūjayet // (40.2) Par.?
śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi / (41.1) Par.?
satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ // (41.2) Par.?
śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret / (42.1) Par.?
śaivavaiṣṇavadaurgārkagāṇapatyaindradīkṣitaḥ // (42.2) Par.?
ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet / (43.1) Par.?
tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ // (43.2) Par.?
anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi / (44.1) Par.?
tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ // (44.2) Par.?
iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam / (45.1) Par.?
bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi // (45.2) Par.?
Duration=0.15784883499146 secs.