Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
śrutaṃ mahākālikāyā mantraṃ paramagopanam / (1.2) Par.?
saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām / (2.2) Par.?
yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi // (2.3) Par.?
kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ / (3.1) Par.?
apāno vāyukoṇe ca samāno madhyadeśataḥ // (3.2) Par.?
udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca / (4.1) Par.?
bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati // (4.2) Par.?
kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari / (5.1) Par.?
bindumastakabhālaṃ tu nāsā netraṃ ca pārvati // (5.2) Par.?
śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam / (6.1) Par.?
caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam // (6.2) Par.?
hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive / (7.1) Par.?
brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ // (7.2) Par.?
śakāraṃ kāmarūpaṃ ca yonirūpaṃ na cānyathā / (8.1) Par.?
candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham // (8.2) Par.?
sarvāṅgadyotanaṃ tejo jagadānandarūpakam / (9.1) Par.?
bindunirvāṇadaṃ nādaṃ mahāmokṣapradaṃ sadā // (9.2) Par.?
sarvavighnaharaṃ devi kakāraṃ toyarūpakam / (10.1) Par.?
sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā // (10.2) Par.?
īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm / (11.1) Par.?
mahāmokṣapradā devī tasmānmāyā prakīrtitā // (11.2) Par.?
kakāraṃ brahmarūpaṃ ca makāraṃ viṣṇurūpakam / (12.1) Par.?
rephaḥ saṃhārarūpatvācchivarūpo na cānyathā // (12.2) Par.?
brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari / (13.1) Par.?
anuccāryaṃ tadeva syādvinā māyāyutaṃ śive // (13.2) Par.?
māyāyuktaṃ yadā devi tadā muktipradaṃ mahat / (14.1) Par.?
ata eva maheśāni māyāśaktirnigadyate // (14.2) Par.?
kakāraṃ dharmadaṃ devi īkāraścārthadāyakam / (15.1) Par.?
rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam // (15.2) Par.?
ekatroccāraṇāddevi nirvāṇamokṣadāyinī / (16.1) Par.?
māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā // (16.2) Par.?
jihvākoṭisahasreṇa vaktrakoṭiśatena ca / (17.1) Par.?
janmāntarasahasreṇa varṇituṃ naiva śakyate // (17.2) Par.?
vidhivallakṣajāpena puraścaraṇam ucyate / (18.1) Par.?
etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari // (18.2) Par.?
vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ / (19.1) Par.?
agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ // (19.2) Par.?
drutasiddhipradā vidyā vahnijāyā parā manuḥ / (20.1) Par.?
sambodhanapadenaiva sadā saṃnidhikāriṇī // (20.2) Par.?
atha vakṣye mahāvidyāpuraścaraṇam uttamam / (21.1) Par.?
kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu // (21.2) Par.?
divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ / (22.1) Par.?
divyavīramate devi rātrau lakṣaṃ japet sudhīḥ // (22.2) Par.?
atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām / (23.1) Par.?
divyavīramatenaiva viṃśatyekena pārvati // (23.2) Par.?
tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ / (24.1) Par.?
dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite // (24.2) Par.?
etasyāḥ sadṛśī vidyā phaladā nāsti yogini / (25.1) Par.?
sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram // (25.2) Par.?
sahasrāre mahāpadme bindurūpaṃ paraṃ śivam / (26.1) Par.?
kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ // (26.2) Par.?
nāsāgre yā sthirā dṛṣṭirjāyate parameśvari / (27.1) Par.?
tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet // (27.2) Par.?
sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum / (28.1) Par.?
bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye // (28.2) Par.?
tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ / (29.1) Par.?
śrīdevī uvāca / (29.2) Par.?
idānīṃ tāriṇīmantravāsanāṃ vada śaṃkara / (29.3) Par.?
kālikā mokṣadā nityā tāriṇī bhavavāridhau // (29.4) Par.?
śrīśaṃkara uvāca / (30.1) Par.?
kalākeśaṃ maheśāni bindumastakamīritam / (30.2) Par.?
nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati // (30.3) Par.?
bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam / (31.1) Par.?
makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam // (31.2) Par.?
takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā / (32.1) Par.?
sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ // (32.2) Par.?
candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā / (33.1) Par.?
sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam // (33.2) Par.?
śakāraṃ ca mahāmāyā śaktirūpaprakāśinī / (34.1) Par.?
mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham // (34.2) Par.?
asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā / (35.1) Par.?
aśvamedhasahasrāṇi vājapeyaśatāni ca // (35.2) Par.?
kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam / (36.1) Par.?
pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām // (36.2) Par.?
merutulyasuvarṇaṃ tu brāhmaṇe vedapārage / (37.1) Par.?
sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram // (37.2) Par.?
gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca / (38.1) Par.?
balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca // (38.2) Par.?
vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ / (39.1) Par.?
sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm // (39.2) Par.?
ekoccāreṇa deveśi kiṃ punarbrahma kevalam / (40.1) Par.?
sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ // (40.2) Par.?
saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat / (41.1) Par.?
vaikharīyaṃ mahāvidyā varṇāśritā suniścalā // (41.2) Par.?
yato nirakṣaraṃ vastu atastārā prakīrtitā / (42.1) Par.?
brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā // (42.2) Par.?
janmakoṭisahasreṇa varṇituṃ naiva śakyate / (43.1) Par.?
pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā // (43.2) Par.?
ekākṣarī mahāvidyā triṣu lokeṣu pūjitā / (44.1) Par.?
ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati // (44.2) Par.?
kalpakoṭisahasreṇa tasya siddhirna jāyate / (45.1) Par.?
sakāro viṣṇurūpaśca takāraśca prajāpatiḥ // (45.2) Par.?
rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ / (46.1) Par.?
yā cādyā paramā vidyā sā māyā paramā kalā // (46.2) Par.?
nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam / (47.1) Par.?
binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam // (47.2) Par.?
binducakrāmṛtā devi plavantī cārdhamātrayā / (48.1) Par.?
ardhamātrākṛtirnādo vyāpako viśvapālakaḥ // (48.2) Par.?
yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca / (49.1) Par.?
māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari // (49.2) Par.?
satāraṃ ca tathā binduṃ māyā pañcākṣarī parā / (50.1) Par.?
vibhakte cākṣare caiva kriyate mūrtikalpanā // (50.2) Par.?
sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam / (51.1) Par.?
tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām // (51.2) Par.?
praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive / (52.1) Par.?
astrabījaṃ tadeva syād vahnijāyāṃ sureśvari // (52.2) Par.?
sambodhanapadenaiva sadā saṃnidhikāriṇī / (53.1) Par.?
pañcākṣareṇa deveśi tāriṇī kāmarūpiṇī // (53.2) Par.?
tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam / (54.1) Par.?
śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu // (54.2) Par.?
yathā pañcākṣarī vidyā tathā vidyā ṣaḍakṣarī / (55.1) Par.?
tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī // (55.2) Par.?
tathaivāṣṭākṣarī vidyā tathā navākṣarī parā / (56.1) Par.?
māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari // (56.2) Par.?
atisnehena deveśi kiṃ mayā na prakāśitam / (57.1) Par.?
prāṇānte'pi paśoragre vaikharīṃ na prakāśayet // (57.2) Par.?
Duration=0.21312785148621 secs.