Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
mahāyogamayī devī khecarī paramā kalā / (1.2) Par.?
yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara // (1.3) Par.?
brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ / (2.1) Par.?
kimādhāre sthitā nātha saptadvīpā vasuṃdharā // (2.2) Par.?
samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati / (3.1) Par.?
mūlādhāre mahīcakre saṃsthitā mānavādayaḥ // (3.2) Par.?
kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ / (4.1) Par.?
svakīyāṅgulimānena mārutaṃ kathaya prabho // (4.2) Par.?
śrīśiva uvāca / (5.1) Par.?
mūlādhāre sthitā devi saptadvīpā vasuṃdharā / (5.2) Par.?
valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ // (5.3) Par.?
jambudvīpaṃ madhyadeśe tadbāhye lavaṇāmbudhiḥ / (6.1) Par.?
śākadvīpaṃ maheśāni tadbāhye dadhisāgaraḥ // (6.2) Par.?
tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ / (7.1) Par.?
tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ // (7.2) Par.?
pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ / (8.1) Par.?
tena rūpeṇa deveśi mūlādhāre tu jantavaḥ // (8.2) Par.?
ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam / (9.1) Par.?
mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam // (9.2) Par.?
śrīdevī uvāca / (10.1) Par.?
kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ / (10.2) Par.?
aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe // (10.3) Par.?
śrīśiva uvāca / (11.1) Par.?
aṅgulyekena deveśi sahasrābdaṃ prajāyate / (11.2) Par.?
ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ // (11.3) Par.?
pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam / (12.1) Par.?
randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu // (12.2) Par.?
jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam / (13.1) Par.?
mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam // (13.2) Par.?
liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam / (14.1) Par.?
nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam // (14.2) Par.?
hṛdādikaṇṭhaparyantamṛṣisaṃkhyasahasrakam / (15.1) Par.?
viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam // (15.2) Par.?
ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari / (16.1) Par.?
sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ // (16.2) Par.?
śarīrasahakāreṇa hāso vṛddhiśca jāyate / (17.1) Par.?
ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ // (17.2) Par.?
dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ / (18.1) Par.?
sadguror upadeśena mantramārgeṇa pārvati // (18.2) Par.?
yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati / (19.1) Par.?
evaṃ krameṇa deveśi samatā yadi vā bhavet // (19.2) Par.?
jitvā mṛtyuṃ maheśāni śambhuvad viharet kṣitau / (20.1) Par.?
ata eva maheśāni yonimudrā mayoditā // (20.2) Par.?
prāṇāyāmena deveśi tathaiva yonimudrayā / (21.1) Par.?
tathaivābhyāsayogena yadi vāyuḥ samo bhavet // (21.2) Par.?
jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt / (22.1) Par.?
pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade // (22.2) Par.?
śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret / (23.1) Par.?
śrīdevī uvāca / (23.2) Par.?
idānīṃ pṛthivīmānaṃ vada me parameśvara // (23.3) Par.?
saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā / (24.1) Par.?
tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati // (24.2) Par.?
śrīśiva uvāca / (25.1) Par.?
mūlādhāre mahīcakre saṃsthitā mānavādayaḥ / (25.2) Par.?
teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ // (25.3) Par.?
dviguṇaḥ parameśāni tadbāhye lavaṇāmbudhiḥ / (26.1) Par.?
evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam // (26.2) Par.?
ḍākinīsahito brahmā mūlādhāre tu sundari / (27.1) Par.?
rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ // (27.2) Par.?
lākinīsahito rudro maṇipūre sureśvari / (28.1) Par.?
anāhate mahāpadme kākinīsahito haraḥ // (28.2) Par.?
viśuddhākhye vasennityā sākinī ca sadāśivaḥ / (29.1) Par.?
hākinī paraśivo devaś cājñācakre sureśvari // (29.2) Par.?
sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ / (30.1) Par.?
mahākuṇḍalinī tatra sthitā nityā sureśvari // (30.2) Par.?
śrīdevī uvāca / (31.1) Par.?
kutra mūle mahāpīṭhe vartate parameśvara / (31.2) Par.?
mūlādhārādadhobhāge pātālaṃ kīdṛśaṃ prabho // (31.3) Par.?
śrīśiva uvāca / (32.1) Par.?
mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye / (32.2) Par.?
pūrṇagirim adhobhāge uḍḍīyānaṃ tadūrdhvake // (32.3) Par.?
vārāṇasī bhruvormadhye jvalantī locanatraye / (33.1) Par.?
māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā // (33.2) Par.?
nābhimūle maheśāni ayodhyāpurī saṃsthitā / (34.1) Par.?
kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake // (34.2) Par.?
mūlādhārāt śataṃ caiva atalaṃ parikīrtitam / (35.1) Par.?
sutalaṃ ca varṣaśataṃ talātalaśataṃ priye // (35.2) Par.?
ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam / (36.1) Par.?
śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam // (36.2) Par.?
mūlādhārācca deveśi dve'ṅgulī cāntike sthite / (37.1) Par.?
tayormadhye ca pātālāstiṣṭhanti parameśvari // (37.2) Par.?
iti te kathitaṃ kānte yogasāraṃ samāsataḥ / (38.1) Par.?
na vaktavyaṃ paśor agre prāṇānte'pi kadācana // (38.2) Par.?
Duration=0.15814614295959 secs.