Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram / (1.2) Par.?
krameṇa śrotum icchāmi tad vadasva mayi prabho // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
lomni kūpe sapādārdhakoṭayaścaiva sundari / (2.2) Par.?
hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ // (2.3) Par.?
udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ / (3.1) Par.?
hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ // (3.2) Par.?
atha pārśve tathā carme tathaiva sarvasaṃdhiṣu / (4.1) Par.?
rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye // (4.2) Par.?
iḍā ca piṅgalā caiva suṣumnā citriṇī tathā / (5.1) Par.?
brahmanāḍī ca tanmadhye pañcanāḍyaḥ prakīrtitāḥ // (5.2) Par.?
kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā / (6.1) Par.?
nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā // (6.2) Par.?
etā nāḍyaḥ pareśāni suṣumnāyāḥ prajāyate / (7.1) Par.?
śrīdevī uvāca / (7.2) Par.?
vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ / (7.3) Par.?
kimādhāre padmamadhye saṃsthitāḥ parameśvara // (7.4) Par.?
śrīśiva uvāca / (8.1) Par.?
yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate / (8.2) Par.?
mūlādhāre padmamadhye laṃbījaṃ cātiśobhanam // (8.3) Par.?
laṃbījasya bindumadhye pṛthvīcakraṃ manoharam / (9.1) Par.?
valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ // (9.2) Par.?
śrīdevī uvāca / (10.1) Par.?
bindumānaṃ mahādeva kathayasva mayi prabho / (10.2) Par.?
krameṇa yogapadmasya pramāṇaṃ vada śaṃkara // (10.3) Par.?
śrīśiva uvāca / (11.1) Par.?
paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram / (11.2) Par.?
tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā // (11.3) Par.?
avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam / (12.1) Par.?
pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā // (12.2) Par.?
brahmalokaṃ pareśāni nādopari vicintayet / (13.1) Par.?
ḍākinīsahito brahmā tathaiva nivaset sadā // (13.2) Par.?
lakāraṃ pārthivaṃ bījaṃ śaktirūpaṃ sureśvari / (14.1) Par.?
pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam // (14.2) Par.?
sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā / (15.1) Par.?
liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā // (15.2) Par.?
tenaiva vartate vāyuriḍāpiṅgalayoḥ sadā / (16.1) Par.?
sahasrāradarśanāya sadā jāgratsvarūpiṇī // (16.2) Par.?
yadaiva brahmamārgeṇa sahasrāre samutthitā / (17.1) Par.?
tadaiva parameśāni śvāsocchvāsavikāśanam // (17.2) Par.?
kesarasya tu madhye ca catuḥpattre sureśvari / (18.1) Par.?
anantarūpiṇī durgā śambhuś cānantarūpadhṛk // (18.2) Par.?
nānāsukhavilāsena sadā kāmena vartate / (19.1) Par.?
śrīdevī uvāca / (19.2) Par.?
liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham // (19.3) Par.?
kathayasva sadānanda sarvajñastvaṃ sureśvara / (20.1) Par.?
śrīśiva uvāca / (20.2) Par.?
liṅgamadhye mahattejo vahnirūpaṃ ca sundari // (20.3) Par.?
yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ / (21.1) Par.?
ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā // (21.2) Par.?
tenaiva pārthive liṅge binduśaktiṃ niyojayet / (22.1) Par.?
binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā // (22.2) Par.?
Duration=0.088854074478149 secs.