Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum / (1.1) Par.?
nāśotpādasthitipraṣṭaṃ parabrahma nirañjanam // (1.2) Par.?
madīyamānasāmbhojarājahaṃsasamaprabham / (2.1) Par.?
sadā pramodapīyūṣasindhukelikalākulam // (2.2) Par.?
agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī / (3.1) Par.?
citrabhānuśca damunā dhanaṃjayahutāśanau // (3.2) Par.?
dhūmadhvajo bṛhadbhānur jvālājihvas tanūnapāt / (4.1) Par.?
vaiśvānaraḥ saptamantro jātavedāstarīrapi // (4.2) Par.?
jvalano jāgṛvirbarhiḥ kṛṣṇavartmānalau śuciḥ / (5.1) Par.?
śuṣmadasmau tathā vītihotrānilasakhau vasuḥ // (5.2) Par.?
śukro vibhāvasuḥ keśaś citrabhānur uṣarbudhaḥ / (6.1) Par.?
vṛṣākapiḥ śamīgarbho rohitāśvo virocanaḥ // (6.2) Par.?
arciṣmānāśrayāśo'pi viśvapsā bahulo hariḥ / (7.1) Par.?
tithaḥ kṛpīṭayoniśca tuttho havyavahaḥ smṛtaḥ // (7.2) Par.?
saptodarcir appittaṃ ca havyavāhāśuśukṣaṇī / (8.1) Par.?
pacano hiraṇyaretā barhirjyotis tamoharaḥ // (8.2) Par.?
agnipriyā smṛtāgnāyī svāhāpi kathitā smṛtau / (9.1) Par.?
saṃvartakaḥ samudrāgnir vaḍavāmukhabāḍavau // (9.2) Par.?
vaḍavānala aurvo'pi davadāvavanāgnayaḥ / (10.1) Par.?
iraṃmado meghavahniḥ karīṣānalachāgaṇau // (10.2) Par.?
tuṣavahnau kukūlaḥ syāt tulyau saṃtāpasaṃjvarau / (11.1) Par.?
bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ // (11.2) Par.?
jvālā hetiḥ śikhā vṛddhā jhalakkā parikīrtitā / (12.1) Par.?
sphuliṅgolkālātavahnikaṇā jvālolmuke api // (12.2) Par.?
dhūmo 'mbhaḥsūvāyuvāhau karamālo'gniketanam / (13.1) Par.?
agnivāhastarīḥ proktastathā jīmūtavāhyapi // (13.2) Par.?
śrīmadgaḍhamalāṅgodbhūs tejovargamarūpayat / (14.1) Par.?
vāyuḥ samīraṇo vāto mātariśvā prabhañjanaḥ // (14.2) Par.?
samīraḥ pavano nityagatiḥ kampākamārutau / (15.1) Par.?
pṛṣadaśvo jagatprāṇo nabhasvānanilo marut // (15.2) Par.?
prakampanāśugau gandhavahaḥ samira ityapi / (16.1) Par.?
nabhaḥśvāso'hikānto'pi daityadevo mahābalaḥ // (16.2) Par.?
sparśanaśca hariḥ proktaḥ pavamānasadāgatī / (17.1) Par.?
sa jhañjhā vṛṣṭiyuk proktaḥ vyānas tvaṅmātrasaṃsthitaḥ // (17.2) Par.?
apānaḥ pṛṣṭhapārṣṇistha udāno hṛcchiro'ntare / (18.1) Par.?
prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ // (18.2) Par.?
Duration=0.063600063323975 secs.