Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Matsyāvatāra, inundation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evamukto manustena papraccha madhusūdanam / (1.2) Par.?
bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ // (1.3) Par.?
sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana / (2.1) Par.?
tvayā saha punaryogaḥ kathaṃ vā bhavitā mama // (2.2) Par.?
matsya uvāca / (3.1) Par.?
adyaprabhṛtyanāvṛṣṭirbhaviṣyati mahītale / (3.2) Par.?
yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham // (3.3) Par.?
tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ / (4.1) Par.?
saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ // (4.2) Par.?
aurvānalo'pi vikṛtiṃ gamiṣyati yugakṣaye / (5.1) Par.?
viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ / (5.2) Par.?
bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ // (5.3) Par.?
trijagannirdahan kṣobhaṃ sameṣyati mahāmune / (6.1) Par.?
evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā // (6.2) Par.?
ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa / (7.1) Par.?
tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam // (7.2) Par.?
saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ / (8.1) Par.?
vidyutpatākaḥ śoṇastu saptaite layavāridāḥ // (8.2) Par.?
agniprasvedasambhūtāḥ plāvayiṣyanti medinīm / (9.1) Par.?
samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ // (9.2) Par.?
etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam / (10.1) Par.?
vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ // (10.2) Par.?
āropya rajjuyogena matpradattena suvrata / (11.1) Par.?
saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ // (11.2) Par.?
ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa / (12.1) Par.?
somasūryāvahaṃ brahmā caturlokasamanvitaḥ // (12.2) Par.?
narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ / (13.1) Par.?
bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam // (13.2) Par.?
tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye / (14.1) Par.?
evamekārṇave jāte cākṣuṣāntarasaṃkṣaye // (14.2) Par.?
vedānpravartayiṣyāmi tvatsargādau mahīpate / (15.1) Par.?
evamuktvā sa bhagavāṃstatraivāntaradhīyata // (15.2) Par.?
manur apyāsthito yogaṃ vāsudevaprasādajam / (16.1) Par.?
abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam // (16.2) Par.?
kāle yathokte saṃjāte vāsudevamukhodgate / (17.1) Par.?
śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ // (17.2) Par.?
bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat / (18.1) Par.?
bhūtānsarvānsamākṛṣya yogenāropya dharmavit // (18.2) Par.?
bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat / (19.1) Par.?
uparyupasthitastasyāḥ praṇipatya janārdanam // (19.2) Par.?
ābhūtasamplave tasminnatīte yogaśāyinā / (20.1) Par.?
pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā / (20.2) Par.?
tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ // (20.3) Par.?
yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ / (21.1) Par.?
tad evaikārṇave tasminmanuḥ papraccha keśavam // (21.2) Par.?
manuruvāca / (22.1) Par.?
utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca / (22.2) Par.?
vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram // (22.3) Par.?
dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam / (23.1) Par.?
varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam // (23.2) Par.?
devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi / (24.1) Par.?
tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi // (24.2) Par.?
matsya uvāca / (25.1) Par.?
mahāpralayakālānta etadāsīttamomayam / (25.2) Par.?
prasuptamiva cātarkyam aprajñātam alakṣaṇam // (25.3) Par.?
avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca / (26.1) Par.?
tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām // (26.2) Par.?
vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ / (27.1) Par.?
yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ / (27.2) Par.?
nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau // (27.3) Par.?
yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat / (28.1) Par.?
apa eva sasarjādau tāsu vīryam avāsṛjata // (28.2) Par.?
tadevāṇḍaṃ samabhavaddhemarūpyamayaṃ mahat / (29.1) Par.?
saṃvatsarasahasreṇa sūryāyutasamaprabham // (29.2) Par.?
praviśyāntar mahātejāḥ svayam evātmasambhavaḥ / (30.1) Par.?
prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ // (30.2) Par.?
tadantarbhagavāneṣa sūryaḥ samabhavatpurā / (31.1) Par.?
ādityaścādibhūtatvād brahmā brahma paṭhann abhūt // (31.2) Par.?
divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam / (32.1) Par.?
sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam // (32.2) Par.?
Duration=0.22675800323486 secs.