UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2165
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1)
Par.?
aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho / (1.2)
Par.?
kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // (1.3)
Par.?
parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham / (2.1)
Par.?
vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // (2.2)
Par.?
matsya uvāca / (3.1)
Par.?
divyeyamādisṛṣṭistu rajoguṇasamudbhavā / (3.2)
Par.?
atīndriyendriyā tadvad atīndriyaśarīrikā // (3.3)
Par.?
divyatejomayī bhūpa divyajñānasamudbhavā / (4.1)
Par.?
na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // (4.2)
Par.?
yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām / (5.1)
Par.?
vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // (5.2)
Par.?
kāryākārye na devānāṃ śubhāśubhaphalaprade / (6.1)
Par.?
yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // (6.2)
Par.?
anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ / (7.1)
Par.?
gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate // (7.2)
Par.?
amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate / (8.1)
Par.?
viriñcir yatra bhagavāṃstatra devī sarasvatī / (8.2)
Par.?
bhāratī yatra yatraiva tatra tatra prajāpatiḥ // (8.3)
Par.?
yathātapo na rahitaśchāyayā dṛśyate kvacit / (9.1)
Par.?
gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // (9.2)
Par.?
vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā / (10.1)
Par.?
tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho // (10.2)
Par.?
tathāpi lajjāvanataḥ prajāpatir abhūtpurā / (11.1)
Par.?
svasutopagamād brahmā śaśāpa kusumāyudham // (11.2)
Par.?
yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ / (12.1)
Par.?
tasmāttvaddehamacirādrudro bhasmīkariṣyati // (12.2)
Par.?
tataḥ prasādayāmāsa kāmadevaścaturmukham / (13.1)
Par.?
na māmakāraṇe śaptuṃ tvamihārhasi mānada // (13.2)
Par.?
ahamevaṃvidhaḥ sṛṣṭastvayaiva caturānana / (14.1)
Par.?
indriyakṣobhajanakaḥ sarveṣāmeva dehinām // (14.2)
Par.?
strīpuṃsoravicāreṇa mayā sarvatra sarvadā / (15.1)
Par.?
kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // (15.2)
Par.?
tasmādanaparādho'haṃ tvayā śaptastathā vibho / (16.1)
Par.?
kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ // (16.2)
Par.?
brahmovāca / (17.1)
Par.?
vaivasvate'ntare prāpte yādavānvayasambhavaḥ / (17.2)
Par.?
rāmo nāma yadā martyo matsattvabalamāśritaḥ // (17.3)
Par.?
avatīryāsuradhvaṃsī dvārakām adhivatsyati / (18.1)
Par.?
tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // (18.2)
Par.?
evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ / (19.1)
Par.?
tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // (19.2)
Par.?
vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam / (20.1)
Par.?
sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // (20.2)
Par.?
evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ / (21.1)
Par.?
śokapramodābhiyuto jagāma sa yathāgatam // (21.2)
Par.?
manuruvāca / (22.1)
Par.?
ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ / (22.2)
Par.?
kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // (22.3)
Par.?
bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat / (23.1)
Par.?
etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // (23.2)
Par.?
matsya uvāca / (24.1)
Par.?
yā sā dehārdhasambhūtā gāyatrī brahmavādinī / (24.2) Par.?
jananī yā manordevī śatarūpā śatendriyā // (24.3)
Par.?
ratirmanastapo buddhir mahān diksambhramas tathā / (25.1)
Par.?
tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // (25.2)
Par.?
ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ / (26.1)
Par.?
teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // (26.2)
Par.?
tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam / (27.1)
Par.?
sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // (27.2)
Par.?
vāmadevastu bhagavānasṛjanmukhato dvijān / (28.1)
Par.?
rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // (28.2)
Par.?
vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca / (29.1)
Par.?
chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // (29.2)
Par.?
tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ / (30.1)
Par.?
koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // (30.2)
Par.?
vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ / (31.1)
Par.?
naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // (31.2)
Par.?
śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate / (32.1)
Par.?
evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat // (32.2)
Par.?
svāyambhuvo manurdhīmāṃstapastaptvā suduścaram / (33.1)
Par.?
patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ // (33.2)
Par.?
priyavratottānapādau manustasyām ajījanat / (34.1)
Par.?
dharmasya kanyā caturā sūnṛtā nāma bhāminī // (34.2)
Par.?
uttānapādāttanayānprāpa mantharagāminī / (35.1)
Par.?
apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // (35.2)
Par.?
uttānapādo'janayatsūnṛtāyāṃ prajāpatiḥ / (36.1)
Par.?
dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // (36.2)
Par.?
divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt / (37.1)
Par.?
tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // (37.2)
Par.?
dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat / (38.1)
Par.?
agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // (38.2)
Par.?
kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam / (39.1)
Par.?
cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // (39.2)
Par.?
vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat / (40.1)
Par.?
manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // (40.2)
Par.?
janayāmāsa tanayān daśa śūrānakalmaṣān / (41.1)
Par.?
ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ // (41.2)
Par.?
agniṣṭudatirātraśca sudyumnaścāparājitaḥ / (42.1)
Par.?
abhimanyustu daśamo naḍvalāyām ajāyata // (42.2)
Par.?
ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān / (43.1)
Par.?
agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // (43.2)
Par.?
pitṛkanyā sunīthā tu venamaṅgādajījanat / (44.1)
Par.?
venamanyāyinaṃ viprā mamanthus tatkarād abhūt / (44.2)
Par.?
pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // (44.3)
Par.?
antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat / (45.1)
Par.?
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān / (45.2)
Par.?
prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // (45.3)
Par.?
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ / (46.1)
Par.?
havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // (46.2)
Par.?
savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ / (47.1)
Par.?
sarve pracetaso nāma dhanurvedasya pāragāḥ // (47.2)
Par.?
tattaporakṣitā vṛkṣā babhur loke samantataḥ / (48.1)
Par.?
devādeśācca tānagniradahadravinandana // (48.2)
Par.?
somakanyābhavat patnī mārīṣā nāma viśrutā / (49.1)
Par.?
tebhyastu dakṣamekaṃ sā putram agryam ajījanat // (49.2)
Par.?
dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ / (50.1)
Par.?
ajījanat somakanyā nadīṃ candravatīṃ tathā // (50.2)
Par.?
somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ / (51.1)
Par.?
vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // (51.2)
Par.?
dvipadaścābhavan kecit kecid bahupadā narāḥ / (52.1)
Par.?
valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // (52.2)
Par.?
aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā / (53.1)
Par.?
śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā // (53.2)
Par.?
janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ / (54.1)
Par.?
sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // (54.2)
Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (55.1)
Par.?
saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ / (55.2)
Par.?
devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // (55.3)
Par.?
Duration=0.17006206512451 secs.